35.1 C
Bhubaneswar
March 29, 2024
Shatanamavali

Sri Ketu Ashtottara Shatanamavali Lyrics in English – Bhakti Bharat Ki

Sri Ketu Ashtottara Shatanamavali Lyrics in English

Sri Ketu Ashtottara Shatanamavali

Sri Ketu Ashtottara Shatanamavali Lyrics in English

Credit the Video : Shemaroo Bhakti YouTube Channel

॥ Sri Ketu Ashtottara Shatanamavali ॥

Om Ketave Namah
Om Sthoolashirase Namah
Om Shiromaatraaya Namah
Om Dhvajaakritaye Namah
Om Navamagrahaaya Namah
Om Simhaakaasureesambhootaaya Namah
Om Mahaabheetikaraaya Namah
Om Chatravarnaaya Namah
Om Pingalaakshaya Namah
Om Saphaladhoomrasankaashaaya Namah ॥ 10 ॥

Om Teekshanadamshtraaya Namah
Om Mahaarogaaya Namah
Om Raktanetraaya Namah
Om Chitrakaarine Namah
Om Teevrakopaaya Namah
Om Mahaasuraaya Namah
Om Krodhanidhaye Namah
Om Paapakantakaaya Namah
Om Chhaayaagrahaaya Namah
Om Antyagrahaaya Namah ॥ 20 ॥

Om Mahaasheershaayanamah
Om Sooryaaraye Namah
Om Pushpavadgraahine Namah
Om Varadahastaaya Namah
Om Gadaapaanaye Namah
Om Chitrashubhradharaaya Namah
Om Chitrarathaaya Namah
Om Chitradhvajapataakaaya Namah
Om Kulutthabhakshakaaya Namah
Om Vaidooryaabharanaaya Namah ॥ 30 ॥

Om Utpaatajanakaaya Namah
Om Shikhinendakaaya Namah
Om Shukamitraaya Namah
Om Mandasakhaaya Namah
Om Antarvedeeshvaraaya Namah
Om Jaimineegotrajaaya Namah
Om Chitraguptaatmane Namah
Om Dakshinaabhimukhaaya Namah
Om Ghanavarnaaya Namah
Om Ghoraaya Namah ॥ 40 ॥

Om Mukundavarapradaaya Namah
Om Mahaasurakulodbhavaaya Namah
Om Lambadehaaya Namah
Om Shikhine Namah
Om Utpaataroopadharaaya Namah
Om Mrityuputraaya Namah
Om Kaalaagnisannibhaaya Namah
Om Narapeethakaaya Namah
Om Sarvopadravakaarakaaya Namah
Om Vyaadhinaashakaraaya Namah ॥ 50 ॥

Om Analaaya Namah
Om Grahanakaarine Namah
Om Chitraprasootaaya Namah
Om Adrishyaaya Namah
Om Apasavyaprachaarine Namah
Om Navamepaadaaya Namah
Om Uparaagagocharaaya Namah
Om Panchameshokadaaya Namah
Om Purushakarmane Namah
Om Tureeyasthesukhapradaaya Namah ॥ 60 ॥

Om Triteeyevairadaaya Namah
Om Paapagrahaaya Namah
Om Spotakaarakaaya Namah
Om Praananaathaaya Namah
Om Panchameshramakaraaya Namah
Om Dviteeyesphrutavatrpadaaya Namah
Om Vishaakulita Vaktraaya Namah
Om Kaamaroopine Namah
Om Chaturthemaatrinaashakaaya Namah
Om Navamepitrinaashakaaya Namah ॥ 70 ॥

Om Antevairapradaaya Namah
Om Simhadamshaaya Namah
Om Satye Anritavate Namah
Om Sutaanandanabandhakaaya Namah
Om Sarpaakshijaataaya Namah
Om Karmaraashyudbhavaaya Namah
Om Upaantekeertidaaya Namah
Om Saptamekalahapradaaya Namah
Om Oordhvamoordajaaya Namah
Om Anangaaya Namah ॥ 80 ॥

Om Ashtamevyaadhikartre Namah
Om Dhanebahusukhapradaaya Namah
Om Jananerogadaaya Namah
Om Grihottamsaaya Namah
Om Asheshajanapoojitaaya Namah
Om Paapadrishtaye Namah
Om Khecharaaya Namah
Om Shaambhavaaya Namah
Om Nataaya Namah
Om Shaashvataaya Namah ॥ 90 ॥

Om Shubhaashubhaphalapradaaya Namah
Om Sudhaapaayine Namah
Om Dhoomraaya Namah
Om Simhaasanaaya Namah
Om Raveendudyutishamanaaya Namah
Om Ajitaaya Namah
Om Vichitrakapolasyandanaaya Namah
Om Bhaktavatsalaaya Namah
Om Karaalavadanaaya Namah
Om Raktalochanaaya Namah ॥ 100 ॥

Om Pingalaakshaaya Namah
Om Vidaahakaaya Namah
Om Bhaktarakshakaaya Namah
Om Bhaktaabheeshtaphalapradaaya Namah
Om Ketumoortaye Namah
Om Kapilaakshaaya Namah
Om Kaalaagnisannibhaaya Namah
Om Himagarbhaaya Namah ॥ 108 ॥

॥ Iti Shree Ketu Ashtottara Shatanaamaavali Samaptaha ॥

***

Sri Ketu Ashtottara Shatanamavali Lyrics in Hindi

केतु अष्टोत्तर शतनामावली

ॐ कॆतवॆ नमः ।
ॐ स्थूलशिरसॆ नमः ।
ॐ शिरॊमात्राय नमः ।
ॐ ध्वजाकृतयॆ नमः ।
ॐ नवग्रहयुताय नमः ।
ॐ सिंहिकासुरीगर्भसंभवाय नमः ।
ॐ महाभीतिहराय नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ श्री पिंगळाक्षाय नमः ।
ॐ फलधूम्रसंकाशाय नमः ॥ १० ॥

ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ महॊरगाय नमः ।
ॐ रक्तनॆत्राय नमः ।
ॐ चित्रकारिणॆ नमः ।
ॐ तीव्रकॊपाय नमः ।
ॐ महाशूराय नमः ।
ॐ पापकंटकाय नमः ।
ॐ क्रॊधनिधयॆ नमः ।
ॐ छायाग्रहविशॆषकाय नमः ।
ॐ अंत्यग्रहाय नमः ॥ २० ॥

ॐ महाशीर्षाय नमः ।
ॐ सूर्यारयॆ नमः ।
ॐ पुष्पवद्गृहिणॆ नमः ।
ॐ वरदहस्ताय नमः ।
ॐ गदापाणयॆ नमः ।
ॐ चित्रशुभ्रधराय नमः ।
ॐ चित्रध्वजपताकाय नमः ।
ॐ घॊराय नमः ।
ॐ चित्ररथाय नमः ।
ॐ शिखिनॆ नमः ॥ ३० ॥

ॐ कुळत्थभक्षकाय नमः ।
ॐ वैढूर्याभरणाय नमः ।
ॐ उत्पातजनकाय नमः ।
ॐ शुक्रमित्राय नमः ।
ॐ मंदारखाय नमः ।
ॐ शिखिनॆंधपकाय नमः ।
ॐ अंतर्वॆदिनॆ नमः ।
ॐ ईश्वराय नमः ।
ॐ जैमिनिगॊत्रजाय नमः ।
ॐ चित्रगुप्तात्मनॆ नमः ॥ ४० ॥

ॐ दक्षिणाभिमुखाय नमः ।
ॐ मुकुंदवरप्रदाय नमः ।
ॐ महासुरकुलॊद्भवाय नमः ।
ॐ घनवर्णाय नमः ।
ॐ लघुदॆहाय नमः ।
ॐ मृत्युपुत्राय नमः ।
ॐ उत्पातरूपधारिणॆ नमः ।
ॐ अदृश्याय नमः ।
ॐ कालाग्निसन्निभाय नमः ।
ॐ नृपीठाय नमः ॥ ५० ॥

ॐ ग्रहकारिणॆ नमः ।
ॐ सर्वॊपद्रवकारकाय नमः ।
ॐ चित्रप्रसूताय नमः ।
ॐ अनलाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ अपसव्यप्रचारिणॆ नमः ।
ॐ नवमॆपापदायकाय नमः ।
ॐ पंचमॆशॊकदाय नमः ।
ॐ उपरागगॊचराय नमः ।
ॐ पुरुषकर्मणॆ नमः ॥ ६० ॥

ॐ तुरीयॆस्थॆसुखप्रदाय नमः ।
ॐ तृतीयॆवैरदाय नमः ।
ॐ पापग्रहाय नमः ।
ॐ स्फॊटकारकाय नमः ।
ॐ प्राणनाथाय नमः ।
ॐ पंचमॆश्रमकारकाय नमः ।
ॐ द्वितीयॆस्फुटवाग्धात्रॆ नमः ।
ॐ विषाकुलितवक्त्राय नमः ।
ॐ कामरूपिणॆ नमः ।
ॐ सिंहदंताय नमः ॥ ७० ॥

ॐ सत्यॊपनृतवतॆ नमः ।
ॐ चतुर्थॆवमातृनाशाय नमः ।
ॐ नवमॆपितृनाशाय नमः ।
ॐ अंतॆवैरप्रदाय नमः ।
ॐ सुतानंदनबंधकाय नमः ।
ॐ सर्पाक्षिजाताय नमः ।
ॐ अनंगाय नमः ।
ॐ कर्मराश्शुद्भवाय नमः ।
ॐ अपांतॆकीर्तिदाय नमः ।
ॐ सप्तमॆकलहप्रदाय नमः ॥ ८० ॥

ॐ अष्टमॆव्याधिकर्त्रॆ नमः ।
ॐ धनॆबहुसुखप्रदाय नमः ।
ॐ जननॆरॊगदाय नमः ।
ॐ ऊर्ध्वमूर्धजाय नमः ।
ॐ ग्रहनायकाय नमः ।
ॐ पापदृष्टयॆ नमः ।
ॐ खॆचराय नमः ।
ॐ शांभवाय नमः ।
ॐ आशॆषपूजिताय नमः ।
ॐ शाश्वताय नमः ॥ ९० ॥

ॐ वटाय नमः ।
ॐ शुभाशुभफलप्रदाय नमः ।
ॐ धूम्राय नमः ।
ॐ सुधापायिनॆ नमः ।
ॐ अजिताय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सिंहासनाय नमः ।
ॐ कॆतुमूर्तयॆ नमः ।
ॐ रवींदुद्युतिनाशकाय नमः ।
ॐ अमराय नमः ॥ १०० ॥

ॐ पीठकाय नमः ।
ॐ विष्णुदृष्टाय नमः ।
ॐ अमरॆश्वराय नमः ।
ॐ भक्तरक्षकाय नमः ।
ॐ वैचित्र्यकपॊलस्यंदनाय नमः ।
ॐ विचित्रफलदायिनॆ नमः ।
ॐ भक्ताभीष्टफलदाय नमः ।
ॐ कॆतवॆ नमः ॥ १०८ ॥

॥ इति केतु अष्टोत्तर शतनामावली संपूर्णम्‌ ॥

***

Sri Ketu Ashtottara Shatanamavali Lyrics in Odia

॥ କେତୁ ଆଷ୍ଟୋତ୍ତର ଶତନାମାବଳି ॥

ଓଂ କେତବେ ନମଃ ।
ଓଂ ସ୍ଥୂଲଶିରସେ ନମଃ ।
ଓଂ ଶିରୋମାତ୍ରାୟ ନମଃ ।
ଓଂ ଧ୍ଵଜାକୃତୟେ ନମଃ ।
ଓଂ ନବଗ୍ରହୟୁତାୟ ନମଃ ।
ଓଂ ସିଂହିକାସୁରୀଗର୍ଭସଂଭବାୟ ନମଃ ।
ଓଂ ମହାଭୀତିକରାୟ ନମଃ ।
ଓଂ ଚିତ୍ରବର୍ଣାୟ ନମଃ ।
ଓଂ ଶ୍ରୀପିଙ୍ଗଲାକ୍ଷକାୟ ନମଃ ।
ଓଂ ଫୁଲ୍ଲଧୂମ୍ରସଂକାଷାୟ ନମଃ ॥ ୧୦ ॥

ଓଂ ତୀକ୍ଷ୍ଣଦଂଷ୍ଟ୍ରାୟ ନମଃ ।
ଓଂ ମହୋଦରାୟ ନମଃ ।
ଓଂ ରକ୍ତନେତ୍ରାୟ ନମଃ ।
ଓଂ ଚିତ୍ରକାରିଣେ ନମଃ ।
ଓଂ ତୀବ୍ରକୋପାୟ ନମଃ ।
ଓଂ ମହାସୁରାୟ ନମଃ ।
ଓଂ କ୍ରୂରକଣ୍ଠାୟ ନମଃ ।
ଓଂ କ୍ରୋଧନିଧୟେ ନମଃ ।
ଓଂ ଛାୟାଗ୍ରହବିଶେଷକାୟ ନମଃ ।
ଓଂ ଅନ୍ତ୍ୟଗ୍ରହାୟ ନମଃ ॥ ୨୦ ॥

ଓଂ ମହାଶୀର୍ଷାୟ ନମଃ ।
ଓଂ ସୂର୍ୟାରୟେ ନମଃ ।
ଓଂ ପୁଷ୍ପବଦ୍ଗ୍ରାହିଣେ ନମଃ ।
ଓଂ ବରହସ୍ତାୟ ନମଃ ।
ଓଂ ଗଦାପାଣୟେ ନମଃ ।
ଓଂ ଚିତ୍ରବସ୍ତ୍ରଧରାୟ ନମଃ ।
ଓଂ ଚିତ୍ରଧ୍ଵଜପତାକାୟ ନମଃ ।
ଓଂ ଘୋରାୟ ନମଃ ।
ଓଂ ଚିତ୍ରରଥାୟ ନମଃ ।
ଓଂ ଶିଖିନେ ନମଃ ॥ ୩୦ ॥

ଓଂ କୁଲୁତ୍ଥଭକ୍ଷକାୟ ନମଃ ।
ଓଂ ବୈଡୂର୍ୟାଭରଣାୟ ନମଃ ।
ଓଂ ଉତ୍ପାତଜନକାୟ ନମଃ ।
ଓଂ ଶୁକ୍ରମିତ୍ରାୟ ନମଃ ।
ଓଂ ମନ୍ଦସଖାୟ ନମଃ ।
ଓଂ ଗଦାଧରାୟ ନମଃ ।
ଓଂ ନାକପତୟେ ନମଃ ।
ଓଂ ଅନ୍ତର୍ବେଦୀଶ୍ଵରାୟ ନମଃ ।
ଓଂ ଜୈମିନିଗୋତ୍ରଜାୟ ନମଃ ।
ଓଂ ଚିତ୍ରଗୁପ୍ତାତ୍ମନେ ନମଃ ॥ ୪୦ ॥

ଓଂ ଦକ୍ଷିଣାମୁଖାୟ ନମଃ ।
ଓଂ ମୁକୁନ୍ଦବରପାତ୍ରାୟ ନମଃ ।
ଓଂ ମହାସୁରକୁଲୋଦ୍ଭବାୟ ନମଃ ।
ଓଂ ଘନବର୍ଣାୟ ନମଃ ।
ଓଂ ଲମ୍ବଦେବାୟ ନମଃ ।
ଓଂ ମୃତ୍ୟୁପୁତ୍ରାୟ ନମଃ ।
ଓଂ ଉତ୍ପାତରୂପଧାରିଣେ ନମଃ ।
ଓଂ ଅଦୃଶ୍ୟାୟ ନମଃ ।
ଓଂ କାଲାଗ୍ନିସଂନିଭାୟ ନମଃ ।
ଓଂ ନୃପୀଡାୟ ନମଃ ॥ ୫୦ ॥

ଓଂ ଗ୍ରହକାରିଣେ ନମଃ ।
ଓଂ ସର୍ବୋପଦ୍ରବକାରକାୟ ନମଃ ।
ଓଂ ଚିତ୍ରପ୍ରସୂତାୟ ନମଃ ।
ଓଂ ଅନଲାୟ ନମଃ ।
ଓଂ ସର୍ବବ୍ୟାଧିବିନାଶକାୟ ନମଃ ।
ଓଂ ଅପସବ୍ୟପ୍ରଚାରିଣେ ନମଃ ।
ଓଂ ନବମେ ପାପଦାୟକାୟ ନମଃ ।
ଓଂ ପଂଚମେ ଶୋକଦାୟ ନମଃ ।
ଓଂ ଉପରାଗଖେଚରାୟ ନମଃ ।
ଓଂ ଅତିପୁରୁଷକର୍ମଣେ ନମଃ ॥ ୬୦ ॥

ଓଂ ତୁରୀୟେ ସୁଖପ୍ରଦାୟ ନମଃ ।
ଓଂ ତୃତୀୟେ ବୈରଦାୟ ନମଃ ।
ଓଂ ପାପଗ୍ରହାୟ ନମଃ ।
ଓଂ ସ୍ଫୋଟକକାରକାୟ ନମଃ ।
ଓଂ ପ୍ରାଣନାଥାୟ ନମଃ ।
ଓଂ ପଞ୍ଚମେ ଶ୍ରମକାରକାୟ ନମଃ ।
ଓଂ ଦ୍ଵିତୀୟେଽସ୍ଫୁଟବଗ୍ଦାତ୍ରେ ନମଃ ।
ଓଂ ବିଷାକୁଲିତବକ୍ତ୍ରକାୟ ନମଃ ।
ଓଂ କାମରୂପିଣେ ନମଃ ।
ଓଂ ସିଂହଦନ୍ତାୟ ନମଃ ॥ ୭୦ ॥

ଓଂ କୁଶେଧ୍ମପ୍ରିୟାୟ ନମଃ ।
ଓଂ ଚତୁର୍ଥେ ମାତୃନାଶାୟ ନମଃ ।
ଓଂ ନବମେ ପିତୃନାଶକାୟ ନମଃ ।
ଓଂ ଅନ୍ତ୍ୟେ ବୈରପ୍ରଦାୟ ନମଃ ।
ଓଂ ସୁତାନନ୍ଦନ୍ନିଧନକାୟ ନମଃ ।
ଓଂ ସର୍ପାକ୍ଷିଜାତାୟ ନମଃ ।
ଓଂ ଅନଙ୍ଗାୟ ନମଃ ।
ଓଂ କର୍ମରାଶ୍ୟୁଦ୍ଭବାୟ ନମଃ ।
ଓଂ ଉପାନ୍ତେ କୀର୍ତିଦାୟ ନମଃ ।
ଓଂ ସପ୍ତମେ କଲହପ୍ରଦାୟ ନମଃ ॥ ୮୦ ॥

ଓଂ ଅଷ୍ଟମେ ବ୍ୟାଧିକର୍ତ୍ରେ ନମଃ ।
ଓଂ ଧନେ ବହୁସୁଖପ୍ରଦାୟ ନମଃ ।
ଓଂ ଜନନେ ରୋଗଦାୟ ନମଃ ।
ଓଂ ଊର୍ଧ୍ଵମୂର୍ଧଜାୟ ନମଃ ।
ଓଂ ଗ୍ରହନାୟକାୟ ନମଃ ।
ଓଂ ପାପଦୃଷ୍ଟୟେ ନମଃ ।
ଓଂ ଖେଚରାୟ ନମଃ ।
ଓଂ ଶାମ୍ଭବାୟ ନମଃ ।
ଓଂ ଅଶେଷପୂଜିତାୟ ନମଃ ।
ଓଂ ଶାଶ୍ଵତାୟ ନମଃ ॥ ୯୦ ॥

ଓଂ ନଟାୟ ନମଃ ।
ଓଂ ଶୁଭାଶୁଭଫଲପ୍ରଦାୟ ନମଃ ।
ଓଂ ଧୂମ୍ରାୟ ନମଃ ।
ଓଂ ସୁଧାପାୟିନେ ନମଃ ।
ଓଂ ଅଜିତାୟ ନମଃ ।
ଓଂ ଭକ୍ତବତ୍ସଲାୟ ନମଃ ।
ଓଂ ସିଂହାସନାୟ ନମଃ ।
ଓଂ କେତୁମୂର୍ତୟେ ନମଃ ।
ଓଂ ରବୀନ୍ଦୁଦ୍ୟୁତିନାଶକାୟ ନମଃ ।
ଓଂ ଅମରାୟ ନମଃ ॥ ୧୦୦ ॥

ଓଂ ପୀଡକାୟ ନମଃ ।
ଓଂ ଅମର୍ତ୍ୟାୟ ନମଃ ।
ଓଂ ବିଷ୍ଣୁଦୃଷ୍ଟାୟ ନମଃ ।
ଓଂ ଅସୁରେଶ୍ଵରାୟ ନମଃ ।
ଓଂ ଭକ୍ତରକ୍ଷାୟ ନମଃ ।
ଓଂ ବୈଚିତ୍ର୍ୟକପଟସ୍ୟନ୍ଦନାୟ ନମଃ ।
ଓଂ ବିଚିତ୍ରଫଲଦାୟିନେ ନମଃ ।
ଓଂ ଭକ୍ତାଭୀଷ୍ଟଫଲପ୍ରଦାୟ ନମଃ ॥ ୧୦୮ ॥

॥ ଇତି ଶ୍ରୀ କେତୁ ଅଷ୍ଟୋତ୍ତର ଶତନାମାବଳି ସମ୍ପୂର୍ଣମ୍ ॥

***

Related posts

Sri Ranganatha Ashtottara Shatanamavali Lyrics in English – Bhakti Bharat Ki

bbkbbsr24

Saraswati Mata Ashtottara Shatanamavali Stotram Lyrics in English – Bhakti Bharat Ki

bbkbbsr24

Santoshi Mata Ashtottara Shatanamavali Lyrics in English – Bhakti Bharat Ki

bbkbbsr24