Pratah Smaran and Mangala Charan Lyrics in English – Bhakti Bharat Ki

Pratah Smaran and Mangala Charan – Shri Pratah Smaran Mangla Charan Stotra will force it to forget about everything.

Pratah Smaran and Mangala Charan

Credit the Video: श्री यमुना जी पुष्टि पथ YouTube Channel

Pratah Smaran and Mangala Charan in English

Shree Govardhannath paad yugalam, haiyangvina priyam I
Nityam Shree Mathuradhipam sukhkaram, Shree Vithalesham muda, II

Shreemad Dwaravatigokulpati , Shree Gokulendum vibhum, I
Shree Manmanmathmohanam natvaram , Shree Bal Krushnam bhajet. II

Shrimad vallabh vittalo giridharam govindraya midham I
Shrimad balak Krishna gokulpati nath raghunaam tatha II

Evam shri yadunayakam kil ghanshyamch tadv shajan I
Kalindin sva gurum girim guru vibhum swiyat prabhuchya smaret II

Chinta santaan hantaro, yad-pad-ambuj renahva
Swiyanam tan-nijacharyan, pranamami muhur-muhur II 1 II

Yadanugrahato jantuhu sarvadhukhatigo bhavet
Tamaham sarvadavande Shrimad Vallabhanandanam II 2 II

Agyantimirandhasya Gyananjanshalakya
Chakshurunmilitam yen tasmai Shri Guruve Namah II 3 II

Namani hridaye sheshe leelakshirabdhi shayinam
Lakshmi-sahasra leelabhi sevyamanam kalanidhim II 4 II

Chaturbhishch, Chaturbhishch, Chaturbhishch, tribhistatha
Shadbhir virajte yosao panchdha hridaye mama II 5 II

II Iti Sree Mangalcharan Sampurna II

Pratah Smaran and Mangala Charan

Credit Image: Pushtirang.org

Credit the Video: shrikrishnabhakti YouTube Channel

प्रातः स्मरण एवं मंगलाचरण

श्री गोवर्धन नाथ पाद युगलम हे यंगवीन प्रियं ।
नित्यं श्री मधुराधिपं सुखकरं श्री विट्ठलेशं मुदा ॥

श्रीमदद्वारवतीश गोकुल पति श्री गोकुलेन्दुं विभुं ।
श्री मन मन्मथ मोहनं नटवरं श्री बालकृष्णं भजे ॥

श्रीमद वल्लभ विट्ठ्लो गिरिधरं गोविन्दराया मिधम ।
श्रीमद बालकृष्ण गोकुलपति नाथं रघुणाम तथा ॥

एवं श्री यदुनायकं किल घनश्यामं च तद् वंशजान् ।
कालिन्दिन स्व गुरुं गिरिं गुरु विभुं स्वीयत प्रभुश्च स्मरेत ॥

चिन्ता सन्तान हन्तारो यत्पादांबुज रेणवः।
स्वीयानां तान्निजार्यान प्रणमामि मुहुर्मुहुः ॥ १ ॥

यदनुग्रहतो जन्तुः सर्व दुःखतिगो भवेत ।
तमहं सर्वदा वंदे श्री मद वल्लभ नन्दनम ॥ २ ॥

अज्ञान तिमिरान्धस्य ज्ञानान्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवै नमः ॥ ३ ॥

नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम ।
लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम ॥ ४ ॥

चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा ।
षडभिर्विराजते योSसौ पंचधा हृदये ममः ॥ ५ ॥

॥ इति श्री मंगलाचरण संपूर्णम ॥

Credit the Video: dharmaraksha YouTube Channel

1 thought on “Pratah Smaran and Mangala Charan Lyrics in English – Bhakti Bharat Ki”

  1. Pingback: Gita Govinda

Leave a Comment

error: Content BhaktiBharatKi Copy is protected !!