33.1 C
Bhubaneswar
April 29, 2024
Mantra

Sri Kashi Vishwanatha Suprabhatam | श्री काशी विश्वनाथ सुप्रभातम् | ଶ୍ରୀ କାଶୀ ବିଶ୍ୱନାଥ ସୁପ୍ରଭାତମ୍

Sri Kashi Vishwanatha Suprabhatam | श्री काशी विश्वनाथ सुप्रभातम् | ଶ୍ରୀ କାଶୀ ବିଶ୍ୱନାଥ ସୁପ୍ରଭାତମ୍:

Sri Kashi Vishwanatha Suprabhatam

Sri Kashi Vishwanatha Suprabhatam Lyrics in English

॥ Kashi Vishwanatha Suprabhatam ॥

Vishvesham Maadhavam Dhund’im Dand’apaanim Cha Bhairavam ।
Vande Kaasheem Guhaam Gangaam Bhavaaneem Manikarnikaam ॥ 1 ॥

Uttisht’ha Kaashi Bhagavaan Prabhuvishvanaatho
Gangormi-Sangati-Shubhaih’ Paribhooshito’bjaih’ ।
Shreedhund’i-Bhairava-Mukhaih’ Sahitaa”Nnapoornaa
Maataa Cha Vaanchhati Mudaa Tava Suprabhaatam ॥ 2 ॥

Brahmaa Muraaristripuraantakaarih’
Bhaanuh’ Shashee Bhoomisuto Budhashcha ।
Gurushcha Shukrah’ Shani-Raahu-Ketavah’
Kurvantu Sarve Bhuvi Suprabhaatam ॥ 3 ॥

Vaaraanasee-Sthita-Gajaanana-Dhund’iraaja
Taapatrayaapaharane Prathita-Prabhaava ।
Aananda-Kandalakula-Prasavaikabhoome
Nityam Samasta-Jagatah’ Kuru Suprabhaatam ॥ 4 ॥

Brahmadravopamita-Gaanga-Payah’-Pravaahaih’
Punyaih’ Sadaiva Parichumbita-Paadapadme ।
Madhye-‘Khilaamaraganaih’ Parisevyamaane
Shreekaashike Kuru Sadaa Bhuvi Suprabhaatam ॥ 5 ॥

Pratnairasankhya-Mat’ha-Mandira-Teertha-Kund’a-
Praasaada-Ghat’t’a-Nivahaih’ Vidushaam Varaishcha
Aavarjayasyakhila-Vishva-Manaamsi Nityam
Shreekaashike Kuru Sadaa Bhuvi Suprabhaatam ॥ 6 ॥ ।

Ke Vaa Naraa Nu Sudhiyah’ Kudhiyo ।adhiyo Vaa
Vaanchhanti Naantasamaye Sharanam Bhavatyaah’ ।
He Kot’i-Kot’i-Jana-Mukti-Vidhaana-Dakshe
Shreekaashike Kuru Sadaa Bhuvi Suprabhaatam ॥ 7 ॥

Yaa Devairasurairmuneendratanayairgandharva-Yakshoragaih’
Naagairbhootalavaasibhirdvijavaraissamsevitaa Siddhaye ।
Yaa Gangottaravaahinee-Parisare Teerthairasankhyairvri’taa
Saa Kaashee Tripuraariraaja-Nagaree Deyaat Sadaa Mangalam ॥ 8 ॥

Teerthaanaam Pravaraa Manorathakaree Samsaara-Paaraaparaa
Nandaa-Nandi-Ganeshvarairupahitaa Devairasheshaih’-Stutaa ।
Yaa Shambhormani-Kund’alaika-Kanikaa Vishnostapo-Deerghikaa
Seyam Shreemanikarnikaa Bhagavatee Deyaat Sadaa Mangalam ॥ 9 ॥

Abhinava-Bisa-Vallee Paada-Padmasya Vishnoh’
Madana-Mathana-Maulermaalatee Pushpamaalaa ।
Yayati Jaya-Pataakaa Kaapyasau Mokshalakshmyaah’
Kshapita-Kali-Kalankaa Jaahnavee Nah’ Punaatu ॥ 10 ॥

Gaangam Vaari Manohaari Muraari-Charanachyutam ।
Tripuraari-Shirashchaari Paapahaari Punaatu Maam ॥ 11 ॥

Vighnaavaasa-Nivaasakaarana-Mahaagand’asthalaalambitah’
Sindooraaruna-Punja-Chandrakirana-Prachchhaadi-Naagachchhavih’ ।
Shreevighneshvara-Vallabho Girijayaa Saanandamaananditah’ (Paat’habheda Vishveshvara)
Smeraasyastava Dhund’iraaja-Mudito Deyaat Sadaa Mangalam ॥ 12 ॥

Kant’he Yasya Lasatkaraala-Garalam Gangaajalam Mastake
Vaamaange Giriraajaraaja-Tanayaa Jaayaa Bhavaanee Satee ।
Nandi-Skanda-Ganaadhiraaja-Sahitah’ Shreevishvanaathaprabhuh’
Kaashee-Mandira-Samsthito’khilaguruh’ Deyaat Sadaa Mangalam ॥ 13 ॥

Shreevishvanaatha Karunaamri’ta-Poorna-Sindho
Sheetaamshu-Khand’a-Samalankri’ta-Bhavyachood’a ।
Uttisht’ha Vishvajana-Mangala-Saadhanaaya
Nityam Sarvajagatah’ Kuru Suprabhaatam ॥ 14 ॥

Shreevishvanaatha Vri’shabha-Dhvaja Vishvavandya
Sri’sht’i-Sthiti-Pralaya-Kaaraka Devadeva ।
Vaachaamagochara Maharshi-Nutaanghri-Padma
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 15 ॥

Shreevishvanaatha Bhavabhanjana Divyabhaava
Gangaadhara Pramatha-Vandita Sundaraanga ।
Naagendra-Haara Nata-Bhakta-Bhayaapahaara
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 16 ॥

Shreevishvanaatha Tava Paadayugam Namaami
Nityam Tavaiva Shiva Naama Hri’daa Smaraami ।
Vaacham Tavaiva Yashasaa’nagha Bhooshayaami
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 17 ॥

Kaashee-Nivaasa-Muni-Sevita-Paada-Padma
Gangaa-Jalaugha-Parishikta-Jat’aakalaapa ।
Asyaakhilasya Jagatah’ Sacharaacharasya
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 18 ॥

Gangaadharaadritanayaa-Priya Shaantamoorte
Vedaanta-Vedya Sakaleshvara Vishvamoorte ।
Koot’astha Nitya Nikhilaagama-Geeta-Keerte
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 19 ॥

Vishvam Samastamidamadya Ghanaandhakaare
Mohaatmake Nipatitam Jad’ataamupetam ।
Bhaasaa Vibhaasya Parayaa Tadamogha-Shakte
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 20 ॥

Soonuh’ Samasta-Jana-Vighna-Vinaasa-Daksho
Bhaaryaa’nnadaana-Nirataa-‘Viratam Janebhyah’ ।
Khyaatah’ Svayam Cha Shivakri’t Sakalaarthi-Bhaajaam
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 21 ॥

Ye No Namanti Na Japanti Na Chaamananti
No Vaa Lapanti Vilapanti Nivedayanti ।
Teshaamabodha-Shishu-Tulya-Dhiyaam Naraanaam
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 22 ॥

Shreekant’ha Kant’ha-Dhri’ta-Pannaga Neelakant’ha
Sotkant’ha-Bhakta-Nivahopahitopa-Kant’ha ।
Bhasmaangaraaga-Parishobhita-Sarvadeha
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 23 ॥

Shreepaarvatee-Hri’daya-Vallabha Pancha-Vaktra
Shreeneela-Kant’ha Nri’-Kapaala-Kalaapa-Maala ।
Shreevishvanaatha Mri’du-Pankaja-Manju-Paada
Vaaraanaseepurapate Kuru Suprabhaatam ॥ 24 ॥

Dugdha-Pravaaha-Kamaneeya-Taranga-Bhange
Punya-Pravaaha-Paripaavita-Bhakta-Sange ।
Nityam Tapasvi-Jana-Sevita-Paada-Padme
Gange Sharanya-Shivade Kuru Suprabhaatam ॥ 25 ॥

Saanandamaananda-Vane Vasantam Aananda-Kandam Hata-Paapa-Vri’ndam ।
Vaaraanasee-Naathamanaatha-Naatham Shreevishvanaatham Sharanam Prapadye ॥ 26 ॥

***

Credit the Video: Sri Kasi Viswanath bhajan YouTube Channel

Sri Kashi Vishwanatha Suprabhatam Lyrics in Hindi

॥ श्री काशी विश्वनाथ सुप्रभातम् ॥

विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ १ ॥

उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
गङ्गोर्मि-संगति-शुभैः परिभूषितोऽब्जैः ।
श्रीधुण्डि-भैरव-मुखैः सहिताऽऽन्नपूर्णा
माता च वाञ्छति मुदा तव सुप्रभातम् ॥ २ ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारिः
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः
कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥ ३ ॥

वाराणसी-स्थित-गजानन-धुण्डिराज
तापत्रयापहरणे प्रथित-प्रभाव ।
आनन्द-कन्दलकुल-प्रसवैकभूमे
नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ ४ ॥

ब्रह्मद्रवोपमित-गाङ्ग-पयः-प्रवाहैः
पुण्यैः सदैव परिचुंबित-पादपद्मे ।
मध्ये-ऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ५ ॥

प्रत्नैरसंख्य-मठ-मन्दिर-तीर्थ-कुण्ड-
प्रासाद-घट्ट-निवहैः विदुषां वरैश्च
आवर्जयस्यखिल-विश्व-मनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ६ ॥।

के वा नरा नु सुधियः कुधियो.अधियो वा
वाञ्छन्ति नान्तसमये शरणं भवत्याः ।
हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ७ ॥

या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्व-यक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गङ्गोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराज-नगरी देयात् सदा मङ्गलम् ॥ ८ ॥

तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा
नन्दा-नन्दि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता ।
या शंभोर्मणि-कुण्डलैक-कणिका विष्णोस्तपो-दीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥ ९ ॥

अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः
मदन-मथन-मौलेर्मालती पुष्पमाला ।
जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलि-कलङ्का जाह्नवी नः पुनातु ॥ १० ॥

गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ ११ ॥

विघ्नावास-निवासकारण-महागण्डस्थलालंबितः
सिन्दूरारुण-पुञ्ज-चन्द्रकिरण-प्रच्छादि-नागच्छविः ।
श्रीविघ्नेश्वर-वल्लभो गिरिजया सानन्दमानन्दितः (पाठभेद विश्वेश्वर)
स्मेरास्यस्तव धुण्डिराज-मुदितो देयात् सदा मङ्गलम् ॥ १२ ॥

कण्ठे यस्य लसत्कराल-गरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराज-तनया जाया भवानी सती ।
नन्दि-स्कन्द-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मन्दिर-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥ १३ ॥

श्रीविश्वनाथ करुणामृत-पूर्ण-सिन्धो
शीतांशु-खण्ड-समलंकृत-भव्यचूड ।
उत्तिष्ठ विश्वजन-मङ्गल-साधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ १४ ॥

श्रीविश्वनाथ वृषभ-ध्वज विश्ववन्द्य
सृष्टि-स्थिति-प्रलय-कारक देवदेव ।
वाचामगोचर महर्षि-नुताङ्घ्रि-पद्म
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १५ ॥

श्रीविश्वनाथ भवभञ्जन दिव्यभाव
गङ्गाधर प्रमथ-वन्दित सुन्दराङ्ग ।
नागेन्द्र-हार नत-भक्त-भयापहार
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १६ ॥

श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १७ ॥

काशी-निवास-मुनि-सेवित-पाद-पद्म
गङ्गा-जलौघ-परिषिक्त-जटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १८ ॥

गङ्गाधराद्रितनया-प्रिय शान्तमूर्ते
वेदान्त-वेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागम-गीत-कीर्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १९ ॥

विश्वं समस्तमिदमद्य घनान्धकारे
मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघ-शक्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ २० ॥

सूनुः समस्त-जन-विघ्न-विनास-दक्षो
भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ २१ ॥

ये नो नमन्ति न जपन्ति न चामनन्ति
नो वा लपन्ति विलपन्ति निवेदयन्ति ।
तेषामबोध-शिशु-तुल्य-धियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ २२ ॥

श्रीकण्ठ कण्ठ-धृत-पन्नग नीलकण्ठ
सोत्कण्ठ-भक्त-निवहोपहितोप-कण्ठ ।
भस्माङ्गराग-परिशोभित-सर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम् ॥ २३ ॥

श्रीपार्वती-हृदय-वल्लभ पञ्च-वक्त्र
श्रीनील-कण्ठ नृ-कपाल-कलाप-माल ।
श्रीविश्वनाथ मृदु-पङ्कज-मञ्जु-पाद
वाराणसीपुरपते कुरु सुप्रभातम् ॥ २४ ॥

दुग्ध-प्रवाह-कमनीय-तरङ्ग-भङ्गे
पुण्य-प्रवाह-परिपावित-भक्त-सङ्गे ।
नित्यं तपस्वि-जन-सेवित-पाद-पद्मे
गङ्गे शरण्य-शिवदे कुरु सुप्रभातम् ॥ २५ ॥

सानन्दमानन्द-वने वसन्तं आनन्द-कन्दं हत-पाप-वृन्दम् ।
वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ २६ ॥

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Oriya

॥ ଶ୍ରୀ କାଶୀ ବିଶ୍ୱନାଥ ସୁପ୍ରଭାତମ୍ ॥

ବିଶ୍ୱେଶଂ ମାଧବଂ ଧୁଣ୍ଡିଂ ଦଣ୍ଡପାଣିଂ ଚ ଭୈରବମ୍ ।
ବନ୍ଦେ କାଶୀଂ ଗୁହାଂ ଗଙ୍ଗାଂ ଭବାନୀଂ ମଣିକର୍ଣିକାମ୍ ॥ ୧ ॥

ଉତ୍ତିଷ୍ଠ କାଶି ଭଗବାନ୍ ପ୍ରଭୁବିଶ୍ୱନାଥୋ
ଗଙ୍ଗୋର୍ମି-ସଂଗତି-ଶୁଭୈଃ ପରିଭୂଷିତୋଽବ୍ଜୈଃ ।
ଶ୍ରୀଧୁଣ୍ଡି-ଭୈରବ-ମୁଖୈଃ ସହିତାଽଽନ୍ନପୂର୍ଣା
ମାତା ଚ ବାଞ୍ଛତି ମୁଦା ତବ ସୁପ୍ରଭାତମ୍ ॥ ୨ ॥

ବ୍ରହ୍ମା ମୁରାରିସ୍ତ୍ରିପୁରାନ୍ତକାରିଃ
ଭାନୁଃ ଶଶୀ ଭୂମିସୁତୋ ବୁଧଶ୍ଚ ।
ଗୁରୁଶ୍ଚ ଶୁକ୍ରଃ ଶନି-ରାହୁ-କେତବଃ
କୁର୍ୱନ୍ତୁ ସର୍ୱେ ଭୁବି ସୁପ୍ରଭାତମ୍ ॥ ୩ ॥

ବାରାଣସୀ-ସ୍ଥିତ-ଗଜାନନ-ଧୁଣ୍ଡିରାଜ
ତାପତ୍ରୟାପହରଣେ ପ୍ରଥିତ-ପ୍ରଭାବ ।
ଆନନ୍ଦ-କନ୍ଦଲକୁଲ-ପ୍ରସବୈକଭୂମେ
ନିତ୍ୟଂ ସମସ୍ତ-ଜଗତଃ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୪ ॥

ବ୍ରହ୍ମଦ୍ରବୋପମିତ-ଗାଙ୍ଗ-ପୟଃ-ପ୍ରବାହୈଃ
ପୁଣ୍ୟୈଃ ସଦୈବ ପରିଚୁଂବିତ-ପାଦପଦ୍ମେ ।
ମଧ୍ୟେ-ଽଖିଲାମରଗଣୈଃ ପରିସେବ୍ୟମାନେ
ଶ୍ରୀକାଶିକେ କୁରୁ ସଦା ଭୁବି ସୁପ୍ରଭାତମ୍ ॥ ୫ ॥

ପ୍ରତ୍ନୈରସଂଖ୍ୟ-ମଠ-ମନ୍ଦିର-ତୀର୍ଥ-କୁଣ୍ଡ-
ପ୍ରାସାଦ-ଘଟ୍ଟ-ନିବହୈଃ ବିଦୁଷାଂ ବରୈଶ୍ଚ
ଆବର୍ଜୟସ୍ୟଖିଲ-ବିଶ୍ୱ-ମନାଂସି ନିତ୍ୟଂ
ଶ୍ରୀକାଶିକେ କୁରୁ ସଦା ଭୁବି ସୁପ୍ରଭାତମ୍ ॥ ୬ ॥।

କେ ବା ନରା ନୁ ସୁଧିୟଃ କୁଧିୟୋ.ଅଧିୟୋ ବା
ବାଞ୍ଛନ୍ତି ନାନ୍ତସମୟେ ଶରଣଂ ଭବତ୍ୟାଃ ।
ହେ କୋଟି-କୋଟି-ଜନ-ମୁକ୍ତି-ବିଧାନ-ଦକ୍ଷେ
ଶ୍ରୀକାଶିକେ କୁରୁ ସଦା ଭୁବି ସୁପ୍ରଭାତମ୍ ॥ ୭ ॥

ଯା ଦେବୈରସୁରୈର୍ମୁନୀନ୍ଦ୍ରତନୟୈର୍ଗନ୍ଧର୍ୱ-ଯକ୍ଷୋରଗୈଃ
ନାଗୈର୍ଭୂତଲବାସିଭିର୍ଦ୍ୱିଜବରୈସ୍ସଂସେବିତା ସିଦ୍ଧୟେ ।
ଯା ଗଙ୍ଗୋତ୍ତରବାହିନୀ-ପରିସରେ ତୀର୍ଥୈରସଂଖ୍ୟୈର୍ୱୃତା
ସା କାଶୀ ତ୍ରିପୁରାରିରାଜ-ନଗରୀ ଦେୟାତ୍ ସଦା ମଙ୍ଗଲମ୍ ॥ ୮ ॥

ତୀର୍ଥାନାଂ ପ୍ରବରା ମନୋରଥକରୀ ସଂସାର-ପାରାପରା
ନନ୍ଦା-ନନ୍ଦି-ଗଣେଶ୍ୱରୈରୁପହିତା ଦେବୈରଶେଷୈଃ-ସ୍ତୁତା ।
ଯା ଶଂଭୋର୍ମଣି-କୁଣ୍ଡଲୈକ-କଣିକା ବିଷ୍ଣୋସ୍ତପୋ-ଦୀର୍ଘିକା
ସେୟଂ ଶ୍ରୀମଣିକର୍ଣିକା ଭଗବତୀ ଦେୟାତ୍ ସଦା ମଙ୍ଗଲମ୍ ॥ ୯ ॥

ଅଭିନବ-ବିସ-ବଲ୍ଲୀ ପାଦ-ପଦ୍ମସ୍ୟ ବିଷ୍ଣୋଃ
ମଦନ-ମଥନ-ମୌଲେର୍ମାଲତୀ ପୁଷ୍ପମାଲା ।
ଜୟତି ଜୟ-ପତାକା କାପ୍ୟସୌ ମୋକ୍ଷଲକ୍ଷ୍ମ୍ୟାଃ
କ୍ଷପିତ-କଲି-କଲଙ୍କା ଜାହ୍ନବୀ ନଃ ପୁନାତୁ ॥ ୧୦ ॥

ଗାଙ୍ଗଂ ବାରି ମନୋହାରି ମୁରାରି-ଚରଣଚ୍ୟୁତମ୍ ।
ତ୍ରିପୁରାରି-ଶିରଶ୍ଚାରି ପାପହାରି ପୁନାତୁ ମାମ୍ ॥ ୧୧ ॥

ବିଘ୍ନାବାସ-ନିବାସକାରଣ-ମହାଗଣ୍ଡସ୍ଥଲାଲଂବିତଃ
ସିନ୍ଦୂରାରୁଣ-ପୁଞ୍ଜ-ଚନ୍ଦ୍ରକିରଣ-ପ୍ରଚ୍ଛାଦି-ନାଗଚ୍ଛବିଃ ।
ଶ୍ରୀବିଘ୍ନେଶ୍ୱର-ବଲ୍ଲଭୋ ଗିରିଜୟା ସାନନ୍ଦମାନନ୍ଦିତଃ (ପାଠଭେଦ ବିଶ୍ୱେଶ୍ୱର)
ସ୍ମେରାସ୍ୟସ୍ତବ ଧୁଣ୍ଡିରାଜ-ମୁଦିତୋ ଦେୟାତ୍ ସଦା ମଙ୍ଗଲମ୍ ॥ ୧୨ ॥

କଣ୍ଠେ ଯସ୍ୟ ଲସତ୍କରାଲ-ଗରଲଂ ଗଙ୍ଗାଜଲଂ ମସ୍ତକେ
ବାମାଙ୍ଗେ ଗିରିରାଜରାଜ-ତନୟା ଜାୟା ଭବାନୀ ସତୀ ।
ନନ୍ଦି-ସ୍କନ୍ଦ-ଗଣାଧିରାଜ-ସହିତଃ ଶ୍ରୀବିଶ୍ୱନାଥପ୍ରଭୁଃ
କାଶୀ-ମନ୍ଦିର-ସଂସ୍ଥିତୋଽଖିଲଗୁରୁଃ ଦେୟାତ୍ ସଦା ମଙ୍ଗଲମ୍ ॥ ୧୩ ॥

ଶ୍ରୀବିଶ୍ୱନାଥ କରୁଣାମୃତ-ପୂର୍ଣ-ସିନ୍ଧୋ
ଶୀତାଂଶୁ-ଖଣ୍ଡ-ସମଲଂକୃତ-ଭବ୍ୟଚୂଡ ।
ଉତ୍ତିଷ୍ଠ ବିଶ୍ୱଜନ-ମଙ୍ଗଲ-ସାଧନାୟ
ନିତ୍ୟଂ ସର୍ୱଜଗତଃ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୪ ॥

ଶ୍ରୀବିଶ୍ୱନାଥ ବୃଷଭ-ଧ୍ୱଜ ବିଶ୍ୱବନ୍ଦ୍ୟ
ସୃଷ୍ଟି-ସ୍ଥିତି-ପ୍ରଲୟ-କାରକ ଦେବଦେବ ।
ବାଚାମଗୋଚର ମହର୍ଷି-ନୁତାଙ୍ଘ୍ରି-ପଦ୍ମ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୫ ॥

ଶ୍ରୀବିଶ୍ୱନାଥ ଭବଭଞ୍ଜନ ଦିବ୍ୟଭାବ
ଗଙ୍ଗାଧର ପ୍ରମଥ-ବନ୍ଦିତ ସୁନ୍ଦରାଙ୍ଗ ।
ନାଗେନ୍ଦ୍ର-ହାର ନତ-ଭକ୍ତ-ଭୟାପହାର
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୬ ॥

ଶ୍ରୀବିଶ୍ୱନାଥ ତବ ପାଦୟୁଗଂ ନମାମି
ନିତ୍ୟଂ ତବୈବ ଶିବ ନାମ ହୃଦା ସ୍ମରାମି ।
ବାଚଂ ତବୈବ ଯଶସାଽନଘ ଭୂଷୟାମି
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୭ ॥

କାଶୀ-ନିବାସ-ମୁନି-ସେବିତ-ପାଦ-ପଦ୍ମ
ଗଙ୍ଗା-ଜଲୌଘ-ପରିଷିକ୍ତ-ଜଟାକଲାପ ।
ଅସ୍ୟାଖିଲସ୍ୟ ଜଗତଃ ସଚରାଚରସ୍ୟ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୮ ॥

ଗଙ୍ଗାଧରାଦ୍ରିତନୟା-ପ୍ରିୟ ଶାନ୍ତମୂର୍ତେ
ବେଦାନ୍ତ-ବେଦ୍ୟ ସକଲେଶ୍ୱର ବିଶ୍ୱମୂର୍ତେ ।
କୂଟସ୍ଥ ନିତ୍ୟ ନିଖିଲାଗମ-ଗୀତ-କୀର୍ତେ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୧୯ ॥

ବିଶ୍ୱଂ ସମସ୍ତମିଦମଦ୍ୟ ଘନାନ୍ଧକାରେ
ମୋହାତ୍ମକେ ନିପତିତଂ ଜଡତାମୁପେତମ୍ ।
ଭାସା ବିଭାସ୍ୟ ପରୟା ତଦମୋଘ-ଶକ୍ତେ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୦ ॥

ସୂନୁଃ ସମସ୍ତ-ଜନ-ବିଘ୍ନ-ବିନାସ-ଦକ୍ଷୋ
ଭାର୍ୟାଽନ୍ନଦାନ-ନିରତା-ଽବିରତଂ ଜନେଭ୍ୟଃ ।
ଖ୍ୟାତଃ ସ୍ୱୟଂ ଚ ଶିବକୃତ୍ ସକଲାର୍ଥି-ଭାଜାଂ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୧ ॥

ଯେ ନୋ ନମନ୍ତି ନ ଜପନ୍ତି ନ ଚାମନନ୍ତି
ନୋ ବା ଲପନ୍ତି ବିଲପନ୍ତି ନିବେଦୟନ୍ତି ।
ତେଷାମବୋଧ-ଶିଶୁ-ତୁଲ୍ୟ-ଧିୟାଂ ନରାଣାଂ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୨ ॥

ଶ୍ରୀକଣ୍ଠ କଣ୍ଠ-ଧୃତ-ପନ୍ନଗ ନୀଲକଣ୍ଠ
ସୋତ୍କଣ୍ଠ-ଭକ୍ତ-ନିବହୋପହିତୋପ-କଣ୍ଠ ।
ଭସ୍ମାଙ୍ଗରାଗ-ପରିଶୋଭିତ-ସର୍ୱଦେହ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୩ ॥

ଶ୍ରୀପାର୍ୱତୀ-ହୃଦୟ-ବଲ୍ଲଭ ପଞ୍ଚ-ବକ୍ତ୍ର
ଶ୍ରୀନୀଲ-କଣ୍ଠ ନୃ-କପାଲ-କଲାପ-ମାଲ ।
ଶ୍ରୀବିଶ୍ୱନାଥ ମୃଦୁ-ପଙ୍କଜ-ମଞ୍ଜୁ-ପାଦ
ବାରାଣସୀପୁରପତେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୪ ॥

ଦୁଗ୍ଧ-ପ୍ରବାହ-କମନୀୟ-ତରଙ୍ଗ-ଭଙ୍ଗେ
ପୁଣ୍ୟ-ପ୍ରବାହ-ପରିପାବିତ-ଭକ୍ତ-ସଙ୍ଗେ ।
ନିତ୍ୟଂ ତପସ୍ୱି-ଜନ-ସେବିତ-ପାଦ-ପଦ୍ମେ
ଗଙ୍ଗେ ଶରଣ୍ୟ-ଶିବଦେ କୁରୁ ସୁପ୍ରଭାତମ୍ ॥ ୨୫ ॥

ସାନନ୍ଦମାନନ୍ଦ-ବନେ ବସନ୍ତଂ ଆନନ୍ଦ-କନ୍ଦଂ ହତ-ପାପ-ବୃନ୍ଦମ୍ ।
ବାରାଣସୀ-ନାଥମନାଥ-ନାଥଂ ଶ୍ରୀବିଶ୍ୱନାଥଂ ଶରଣଂ ପ୍ରପଦ୍ୟେ ॥ ୨୬ ॥

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Gujarati

॥ શ્રીકાશીવિશ્વનાથસુપ્રભાતમ્ ॥

વિશ્વેશં માધવં ધુણ્ડિં દણ્ડપાણિં ચ ભૈરવમ્ ।
વન્દે કાશીં ગુહાં ગઙ્ગાં ભવાનીં મણિકર્ણિકામ્ ॥ ૧ ॥

ઉત્તિષ્ઠ કાશિ ભગવાન્ પ્રભુવિશ્વનાથો
ગઙ્ગોર્મિ-સંગતિ-શુભૈઃ પરિભૂષિતોઽબ્જૈઃ ।
શ્રીધુણ્ડિ-ભૈરવ-મુખૈઃ સહિતાઽઽન્નપૂર્ણા
માતા ચ વાઞ્છતિ મુદા તવ સુપ્રભાતમ્ ॥ ૨ ॥

બ્રહ્મા મુરારિસ્ત્રિપુરાન્તકારિઃ
ભાનુઃ શશી ભૂમિસુતો બુધશ્ચ ।
ગુરુશ્ચ શુક્રઃ શનિ-રાહુ-કેતવઃ
કુર્વન્તુ સર્વે ભુવિ સુપ્રભાતમ્ ॥ ૩ ॥

વારાણસી-સ્થિત-ગજાનન-ધુણ્ડિરાજ
તાપત્રયાપહરણે પ્રથિત-પ્રભાવ ।
આનન્દ-કન્દલકુલ-પ્રસવૈકભૂમે
નિત્યં સમસ્ત-જગતઃ કુરુ સુપ્રભાતમ્ ॥ ૪ ॥

બ્રહ્મદ્રવોપમિત-ગાઙ્ગ-પયઃ-પ્રવાહૈઃ
પુણ્યૈઃ સદૈવ પરિચુંબિત-પાદપદ્મે ।
મધ્યે-ઽખિલામરગણૈઃ પરિસેવ્યમાને
શ્રીકાશિકે કુરુ સદા ભુવિ સુપ્રભાતમ્ ॥ ૫ ॥

પ્રત્નૈરસંખ્ય-મઠ-મન્દિર-તીર્થ-કુણ્ડ-
પ્રાસાદ-ઘટ્ટ-નિવહૈઃ વિદુષાં વરૈશ્ચ
આવર્જયસ્યખિલ-વિશ્વ-મનાંસિ નિત્યં
શ્રીકાશિકે કુરુ સદા ભુવિ સુપ્રભાતમ્ ॥ ૬ ॥ ।

કે વા નરા નુ સુધિયઃ કુધિયો ।અધિયો વા
વાઞ્છન્તિ નાન્તસમયે શરણં ભવત્યાઃ ।
હે કોટિ-કોટિ-જન-મુક્તિ-વિધાન-દક્ષે
શ્રીકાશિકે કુરુ સદા ભુવિ સુપ્રભાતમ્ ॥ ૭ ॥

યા દેવૈરસુરૈર્મુનીન્દ્રતનયૈર્ગન્ધર્વ-યક્ષોરગૈઃ
નાગૈર્ભૂતલવાસિભિર્દ્વિજવરૈસ્સંસેવિતા સિદ્ધયે ।
યા ગઙ્ગોત્તરવાહિની-પરિસરે તીર્થૈરસંખ્યૈર્વૃતા
સા કાશી ત્રિપુરારિરાજ-નગરી દેયાત્ સદા મઙ્ગલમ્ ॥ ૮ ॥

તીર્થાનાં પ્રવરા મનોરથકરી સંસાર-પારાપરા
નન્દા-નન્દિ-ગણેશ્વરૈરુપહિતા દેવૈરશેષૈઃ-સ્તુતા ।
યા શંભોર્મણિ-કુણ્ડલૈક-કણિકા વિષ્ણોસ્તપો-દીર્ઘિકા
સેયં શ્રીમણિકર્ણિકા ભગવતી દેયાત્ સદા મઙ્ગલમ્ ॥ ૯ ॥

અભિનવ-બિસ-વલ્લી પાદ-પદ્મસ્ય વિષ્ણોઃ
મદન-મથન-મૌલેર્માલતી પુષ્પમાલા ।
જયતિ જય-પતાકા કાપ્યસૌ મોક્ષલક્ષ્મ્યાઃ
ક્ષપિત-કલિ-કલઙ્કા જાહ્નવી નઃ પુનાતુ ॥ ૧૦ ॥

ગાઙ્ગં વારિ મનોહારિ મુરારિ-ચરણચ્યુતમ્ ।
ત્રિપુરારિ-શિરશ્ચારિ પાપહારિ પુનાતુ મામ્ ॥ ૧૧ ॥

વિઘ્નાવાસ-નિવાસકારણ-મહાગણ્ડસ્થલાલંબિતઃ
સિન્દૂરારુણ-પુઞ્જ-ચન્દ્રકિરણ-પ્રચ્છાદિ-નાગચ્છવિઃ ।
શ્રીવિઘ્નેશ્વર-વલ્લભો ગિરિજયા સાનન્દમાનન્દિતઃ (પાઠભેદ વિશ્વેશ્વર)
સ્મેરાસ્યસ્તવ ધુણ્ડિરાજ-મુદિતો દેયાત્ સદા મઙ્ગલમ્ ॥ ૧૨ ॥

કણ્ઠે યસ્ય લસત્કરાલ-ગરલં ગઙ્ગાજલં મસ્તકે
વામાઙ્ગે ગિરિરાજરાજ-તનયા જાયા ભવાની સતી ।
નન્દિ-સ્કન્દ-ગણાધિરાજ-સહિતઃ શ્રીવિશ્વનાથપ્રભુઃ
કાશી-મન્દિર-સંસ્થિતોઽખિલગુરુઃ દેયાત્ સદા મઙ્ગલમ્ ॥ ૧૩ ॥

શ્રીવિશ્વનાથ કરુણામૃત-પૂર્ણ-સિન્ધો
શીતાંશુ-ખણ્ડ-સમલંકૃત-ભવ્યચૂડ ।
ઉત્તિષ્ઠ વિશ્વજન-મઙ્ગલ-સાધનાય
નિત્યં સર્વજગતઃ કુરુ સુપ્રભાતમ્ ॥ ૧૪ ॥

શ્રીવિશ્વનાથ વૃષભ-ધ્વજ વિશ્વવન્દ્ય
સૃષ્ટિ-સ્થિતિ-પ્રલય-કારક દેવદેવ ।
વાચામગોચર મહર્ષિ-નુતાઙ્ઘ્રિ-પદ્મ
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૧૫ ॥

શ્રીવિશ્વનાથ ભવભઞ્જન દિવ્યભાવ
ગઙ્ગાધર પ્રમથ-વન્દિત સુન્દરાઙ્ગ ।
નાગેન્દ્ર-હાર નત-ભક્ત-ભયાપહાર
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૧૬ ॥

શ્રીવિશ્વનાથ તવ પાદયુગં નમામિ
નિત્યં તવૈવ શિવ નામ હૃદા સ્મરામિ ।
વાચં તવૈવ યશસાઽનઘ ભૂષયામિ
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૧૭ ॥

કાશી-નિવાસ-મુનિ-સેવિત-પાદ-પદ્મ
ગઙ્ગા-જલૌઘ-પરિષિક્ત-જટાકલાપ ।
અસ્યાખિલસ્ય જગતઃ સચરાચરસ્ય
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૧૮ ॥

ગઙ્ગાધરાદ્રિતનયા-પ્રિય શાન્તમૂર્તે
વેદાન્ત-વેદ્ય સકલેશ્વર વિશ્વમૂર્તે ।
કૂટસ્થ નિત્ય નિખિલાગમ-ગીત-કીર્તે
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૧૯ ॥

વિશ્વં સમસ્તમિદમદ્ય ઘનાન્ધકારે
મોહાત્મકે નિપતિતં જડતામુપેતમ્ ।
ભાસા વિભાસ્ય પરયા તદમોઘ-શક્તે
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૨૦ ॥

સૂનુઃ સમસ્ત-જન-વિઘ્ન-વિનાસ-દક્ષો
ભાર્યાઽન્નદાન-નિરતા-ઽવિરતં જનેભ્યઃ ।
ખ્યાતઃ સ્વયં ચ શિવકૃત્ સકલાર્થિ-ભાજાં
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૨૧ ॥

યે નો નમન્તિ ન જપન્તિ ન ચામનન્તિ
નો વા લપન્તિ વિલપન્તિ નિવેદયન્તિ ।
તેષામબોધ-શિશુ-તુલ્ય-ધિયાં નરાણાં
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૨૨ ॥

શ્રીકણ્ઠ કણ્ઠ-ધૃત-પન્નગ નીલકણ્ઠ
સોત્કણ્ઠ-ભક્ત-નિવહોપહિતોપ-કણ્ઠ ।
ભસ્માઙ્ગરાગ-પરિશોભિત-સર્વદેહ
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૨૩ ॥

શ્રીપાર્વતી-હૃદય-વલ્લભ પઞ્ચ-વક્ત્ર
શ્રીનીલ-કણ્ઠ નૃ-કપાલ-કલાપ-માલ ।
શ્રીવિશ્વનાથ મૃદુ-પઙ્કજ-મઞ્જુ-પાદ
વારાણસીપુરપતે કુરુ સુપ્રભાતમ્ ॥ ૨૪ ॥

દુગ્ધ-પ્રવાહ-કમનીય-તરઙ્ગ-ભઙ્ગે
પુણ્ય-પ્રવાહ-પરિપાવિત-ભક્ત-સઙ્ગે ।
નિત્યં તપસ્વિ-જન-સેવિત-પાદ-પદ્મે
ગઙ્ગે શરણ્ય-શિવદે કુરુ સુપ્રભાતમ્ ॥ ૨૫ ॥

સાનન્દમાનન્દ-વને વસન્તં આનન્દ-કન્દં હત-પાપ-વૃન્દમ્ ।
વારાણસી-નાથમનાથ-નાથં શ્રીવિશ્વનાથં શરણં પ્રપદ્યે ॥ ૨૬ ॥

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Marathi

॥ श्री विश्वनाथ सुप्रभातम ॥

उत्तिष्ट भैरवस्वामिन काशिकापुरपालक ।
श्रीविश्वनाथभक्तानां संपूरय मनोरथम ॥ १ ॥

स्नानाय गाङ्गसलिले.अथ समर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः ।
श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातम ॥ २ ॥

यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदा.असि ।
कारुण्यपूरमयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रब्ब्भातम ॥ ३ ॥

दुग्धप्रवाहकमनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्घे ।
नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातम ॥ ४ ॥

वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेष्टफलदानसमर्थमूर्ते ।
उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातम ॥ ५ ॥

पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम ।
गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातम ॥ ६ ॥

कात्यायनि प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे ।
ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ७ ॥

प्रातः प्रसीद विमले कमलायताक्शि कारुण्यपूर्णहृदये नमतां शरण्ये ।
निर्धूतपापनिचये सुरपूजिताङ्घ्रे श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ८ ॥

सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम ।
सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातम ॥ ९ ॥

सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान भुवि मर्त्यवर्गः ।
तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातम ॥१०।

शईकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ ।
उत्तिष्ट सर्वजनमङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम ॥ ११ ॥

गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातम ॥ १२ ॥

श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसमलंकृतभव्यचूड ।
भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातम ॥ १३ ॥

देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग ।
नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातम ॥ १४ ॥

वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते ।
त्वय्यर्पितार्जितसमस्तसुरक्शणस्य वाराणसीपुरपते तव सुप्रभातम ॥ १५ ॥

कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप ।
वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातम ॥ १६ ॥

श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल ।
श्रीविश्वनाथमृदुपङ्कजमञ्जुपाद श्रीकाशिकापुरपते तव सुप्रभातम ॥ १७ ॥

काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या ।
विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातम ॥ १८ ॥

श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि ।
वाचं तवैव यशसा.अनघ भूषयामि वाराणसीपुरपते तव सुप्रभातम ॥ १९ ॥

नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि ।
गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातम ॥ २० ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ *

ॐ मङ्गलं भगवान शम्भो मङ्गलम व‍ईषभध्वज ।
मङ्गलं पार्वतीनाथ मङ्गलं भक्तवत्सल ॥ *

* एतत श्लोकद्वयं प्राचीनकविक‍ईतम ।

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Telugu

॥ శ్రీకాశీవిశ్వనాథసుప్రభాతం ॥

విశ్వేశం మాధవం ధుండిం దండపాణిం చ భైరవం ।
వందే కాశీం గుహాం గంగాం భవానీం మణికర్ణికాం ॥ 1 ॥

ఉత్తిష్ఠ కాశి భగవాన్ ప్రభువిశ్వనాథో
గంగోర్మి-సంగతి-శుభైః పరిభూషితోఽబ్జైః ।
శ్రీధుండి-భైరవ-ముఖైః సహితాఽఽన్నపూర్ణా
మాతా చ వాంఛతి ముదా తవ సుప్రభాతం ॥ 2 ॥

బ్రహ్మా మురారిస్త్రిపురాంతకారిః
భానుః శశీ భూమిసుతో బుధశ్చ ।
గురుశ్చ శుక్రః శని-రాహు-కేతవః
కుర్వంతు సర్వే భువి సుప్రభాతం ॥ 3 ॥

వారాణసీ-స్థిత-గజానన-ధుండిరాజ
తాపత్రయాపహరణే ప్రథిత-ప్రభావ ।
ఆనంద-కందలకుల-ప్రసవైకభూమే
నిత్యం సమస్త-జగతః కురు సుప్రభాతం ॥ 4 ॥

బ్రహ్మద్రవోపమిత-గాంగ-పయః-ప్రవాహైః
పుణ్యైః సదైవ పరిచుంబిత-పాదపద్మే ।
మధ్యే-ఽఖిలామరగణైః పరిసేవ్యమానే
శ్రీకాశికే కురు సదా భువి సుప్రభాతం ॥ 5 ॥

ప్రత్నైరసంఖ్య-మఠ-మందిర-తీర్థ-కుండ-
ప్రాసాద-ఘట్ట-నివహైః విదుషాం వరైశ్చ
ఆవర్జయస్యఖిల-విశ్వ-మనాంసి నిత్యం
శ్రీకాశికే కురు సదా భువి సుప్రభాతం ॥ 6 ॥ ।

కే వా నరా ను సుధియః కుధియో ।అధియో వా
వాంఛంతి నాంతసమయే శరణం భవత్యాః ।
హే కోటి-కోటి-జన-ముక్తి-విధాన-దక్షే
శ్రీకాశికే కురు సదా భువి సుప్రభాతం ॥ 7 ॥

యా దేవైరసురైర్మునీంద్రతనయైర్గంధర్వ-యక్షోరగైః
నాగైర్భూతలవాసిభిర్ద్విజవరైస్సంసేవితా సిద్ధయే ।
యా గంగోత్తరవాహినీ-పరిసరే తీర్థైరసంఖ్యైర్వృతా
సా కాశీ త్రిపురారిరాజ-నగరీ దేయాత్ సదా మంగలం ॥ 8 ॥

తీర్థానాం ప్రవరా మనోరథకరీ సంసార-పారాపరా
నందా-నంది-గణేశ్వరైరుపహితా దేవైరశేషైః-స్తుతా ।
యా శంభోర్మణి-కుండలైక-కణికా విష్ణోస్తపో-దీర్ఘికా
సేయం శ్రీమణికర్ణికా భగవతీ దేయాత్ సదా మంగలం ॥ 9 ॥

అభినవ-బిస-వల్లీ పాద-పద్మస్య విష్ణోః
మదన-మథన-మౌలేర్మాలతీ పుష్పమాలా ।
జయతి జయ-పతాకా కాప్యసౌ మోక్షలక్ష్మ్యాః
క్షపిత-కలి-కలంకా జాహ్నవీ నః పునాతు ॥ 10 ॥

గాంగం వారి మనోహారి మురారి-చరణచ్యుతం ।
త్రిపురారి-శిరశ్చారి పాపహారి పునాతు మాం ॥ 11 ॥

విఘ్నావాస-నివాసకారణ-మహాగండస్థలాలంబితః
సిందూరారుణ-పుంజ-చంద్రకిరణ-ప్రచ్ఛాది-నాగచ్ఛవిః ।
శ్రీవిఘ్నేశ్వర-వల్లభో గిరిజయా సానందమానందితః (పాఠభేద విశ్వేశ్వర)
స్మేరాస్యస్తవ ధుండిరాజ-ముదితో దేయాత్ సదా మంగలం ॥ 12 ॥

కంఠే యస్య లసత్కరాల-గరలం గంగాజలం మస్తకే
వామాంగే గిరిరాజరాజ-తనయా జాయా భవానీ సతీ ।
నంది-స్కంద-గణాధిరాజ-సహితః శ్రీవిశ్వనాథప్రభుః
కాశీ-మందిర-సంస్థితోఽఖిలగురుః దేయాత్ సదా మంగలం ॥ 13 ॥

శ్రీవిశ్వనాథ కరుణామృత-పూర్ణ-సింధో
శీతాంశు-ఖండ-సమలంకృత-భవ్యచూడ ।
ఉత్తిష్ఠ విశ్వజన-మంగల-సాధనాయ
నిత్యం సర్వజగతః కురు సుప్రభాతం ॥ 14 ॥

శ్రీవిశ్వనాథ వృషభ-ధ్వజ విశ్వవంద్య
సృష్టి-స్థితి-ప్రలయ-కారక దేవదేవ ।
వాచామగోచర మహర్షి-నుతాంఘ్రి-పద్మ
వారాణసీపురపతే కురు సుప్రభాతం ॥ 15 ॥

శ్రీవిశ్వనాథ భవభంజన దివ్యభావ
గంగాధర ప్రమథ-వందిత సుందరాంగ ।
నాగేంద్ర-హార నత-భక్త-భయాపహార
వారాణసీపురపతే కురు సుప్రభాతం ॥ 16 ॥

శ్రీవిశ్వనాథ తవ పాదయుగం నమామి
నిత్యం తవైవ శివ నామ హృదా స్మరామి ।
వాచం తవైవ యశసాఽనఘ భూషయామి
వారాణసీపురపతే కురు సుప్రభాతం ॥ 17 ॥

కాశీ-నివాస-ముని-సేవిత-పాద-పద్మ
గంగా-జలౌఘ-పరిషిక్త-జటాకలాప ।
అస్యాఖిలస్య జగతః సచరాచరస్య
వారాణసీపురపతే కురు సుప్రభాతం ॥ 18 ॥

గంగాధరాద్రితనయా-ప్రియ శాంతమూర్తే
వేదాంత-వేద్య సకలేశ్వర విశ్వమూర్తే ।
కూటస్థ నిత్య నిఖిలాగమ-గీత-కీర్తే
వారాణసీపురపతే కురు సుప్రభాతం ॥ 19 ॥

విశ్వం సమస్తమిదమద్య ఘనాంధకారే
మోహాత్మకే నిపతితం జడతాముపేతం ।
భాసా విభాస్య పరయా తదమోఘ-శక్తే
వారాణసీపురపతే కురు సుప్రభాతం ॥ 20 ॥

సూనుః సమస్త-జన-విఘ్న-వినాస-దక్షో
భార్యాఽన్నదాన-నిరతా-ఽవిరతం జనేభ్యః ।
ఖ్యాతః స్వయం చ శివకృత్ సకలార్థి-భాజాం
వారాణసీపురపతే కురు సుప్రభాతం ॥ 21 ॥

యే నో నమంతి న జపంతి న చామనంతి
నో వా లపంతి విలపంతి నివేదయంతి ।
తేషామబోధ-శిశు-తుల్య-ధియాం నరాణాం
వారాణసీపురపతే కురు సుప్రభాతం ॥ 22 ॥

శ్రీకంఠ కంఠ-ధృత-పన్నగ నీలకంఠ
సోత్కంఠ-భక్త-నివహోపహితోప-కంఠ ।
భస్మాంగరాగ-పరిశోభిత-సర్వదేహ
వారాణసీపురపతే కురు సుప్రభాతం ॥ 23 ॥

శ్రీపార్వతీ-హృదయ-వల్లభ పంచ-వక్త్ర
శ్రీనీల-కంఠ నృ-కపాల-కలాప-మాల ।
శ్రీవిశ్వనాథ మృదు-పంకజ-మంజు-పాద
వారాణసీపురపతే కురు సుప్రభాతం ॥ 24 ॥

దుగ్ధ-ప్రవాహ-కమనీయ-తరంగ-భంగే
పుణ్య-ప్రవాహ-పరిపావిత-భక్త-సంగే ।
నిత్యం తపస్వి-జన-సేవిత-పాద-పద్మే
గంగే శరణ్య-శివదే కురు సుప్రభాతం ॥ 25 ॥

సానందమానంద-వనే వసంతం ఆనంద-కందం హత-పాప-వృందం ।
వారాణసీ-నాథమనాథ-నాథం శ్రీవిశ్వనాథం శరణం ప్రపద్యే ॥ 26 ॥

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Tamil

॥ ஶ்ரீகாஶீவிஶ்வநாத²ஸுப்ரபா⁴தம் ॥

விஶ்வேஶம்ʼ மாத⁴வம்ʼ து⁴ண்டி³ம்ʼ த³ண்ட³பாணிம்ʼ ச பை⁴ரவம் ।
வந்தே³ காஶீம்ʼ கு³ஹாம்ʼ க³ங்கா³ம்ʼ ப⁴வானீம்ʼ மணிகர்ணிகாம் ॥ 1 ॥

உத்திஷ்ட² காஶி ப⁴க³வான் ப்ரபு⁴விஶ்வநாதோ²
க³ங்கோ³ர்மி-ஸங்க³தி-ஶுபை⁴꞉ பரிபூ⁴ஷிதோ(அ)ப்³ஜை꞉ ।
ஶ்ரீது⁴ண்டி³-பை⁴ரவ-முகை²꞉ ஸஹிதா(ஆ)ந்னபூர்ணா
மாதா ச வாஞ்ச²தி முதா³ தவ ஸுப்ரபா⁴தம் ॥ 2 ॥

ப்³ரஹ்மா முராரிஸ்த்ரிபுராந்தகாரி꞉
பா⁴னு꞉ ஶஶீ பூ⁴மிஸுதோ பு³த⁴ஶ்ச ।
கு³ருஶ்ச ஶுக்ர꞉ ஶனி-ராஹு-கேதவ꞉
குர்வந்து ஸர்வே பு⁴வி ஸுப்ரபா⁴தம் ॥ 3 ॥

வாராணஸீ-ஸ்தி²த-க³ஜானன-து⁴ண்டி³ராஜ
தாபத்ரயாபஹரணே ப்ரதி²த-ப்ரபா⁴வ ।
ஆனந்த³-கந்த³லகுல-ப்ரஸவைகபூ⁴மே
நித்யம்ʼ ஸமஸ்த-ஜக³த꞉ குரு ஸுப்ரபா⁴தம் ॥ 4 ॥

ப்³ரஹ்மத்³ரவோபமித-கா³ங்க³-பய꞉-ப்ரவாஹை꞉
புண்யை꞉ ஸதை³வ பரிசும்பி³த-பாத³பத்³மே ।
மத்⁴யே-(அ)கி²லாமரக³ணை꞉ பரிஸேவ்யமானே
ஶ்ரீகாஶிகே குரு ஸதா³ பு⁴வி ஸுப்ரபா⁴தம் ॥ 5 ॥

ப்ரத்னைரஸங்க்²ய-மட²-மந்தி³ர-தீர்த²-குண்ட³-
ப்ராஸாத³-க⁴ட்ட-நிவஹை꞉ விது³ஷாம்ʼ வரைஶ்ச
ஆவர்ஜயஸ்யகி²ல-விஶ்வ-மனாம்ʼஸி நித்யம்ʼ
ஶ்ரீகாஶிகே குரு ஸதா³ பு⁴வி ஸுப்ரபா⁴தம் ॥ 6 ॥ ।

கே வா நரா நு ஸுதி⁴ய꞉ குதி⁴யோ ।அதி⁴யோ வா
வாஞ்ச²ந்தி நாந்தஸமயே ஶரணம்ʼ ப⁴வத்யா꞉ ।
ஹே கோடி-கோடி-ஜன-முக்தி-விதா⁴ன-த³க்ஷே
ஶ்ரீகாஶிகே குரு ஸதா³ பு⁴வி ஸுப்ரபா⁴தம் ॥ 7 ॥

யா தே³வைரஸுரைர்முனீந்த்³ரதனயைர்க³ந்த⁴ர்வ-யக்ஷோரகை³꞉
நாகை³ர்பூ⁴தலவாஸிபி⁴ர்த்³விஜவரைஸ்ஸம்ʼஸேவிதா ஸித்³த⁴யே ।
யா க³ங்கோ³த்தரவாஹினீ-பரிஸரே தீர்தை²ரஸங்க்²யைர்வ்ருʼதா
ஸா காஶீ த்ரிபுராரிராஜ-நக³ரீ தே³யாத் ஸதா³ மங்க³லம் ॥ 8 ॥

தீர்தா²னாம்ʼ ப்ரவரா மனோரத²கரீ ஸம்ʼஸார-பாராபரா
நந்தா³-நந்தி³-க³ணேஶ்வரைருபஹிதா தே³வைரஶேஷை꞉-ஸ்துதா ।
யா ஶம்போ⁴ர்மணி-குண்ட³லைக-கணிகா விஷ்ணோஸ்தபோ-தீ³ர்கி⁴கா
ஸேயம்ʼ ஶ்ரீமணிகர்ணிகா ப⁴க³வதீ தே³யாத் ஸதா³ மங்க³லம் ॥ 9 ॥

அபி⁴னவ-பி³ஸ-வல்லீ பாத³-பத்³மஸ்ய விஷ்ணோ꞉
மத³ன-மத²ன-மௌலேர்மாலதீ புஷ்பமாலா ।
ஜயதி ஜய-பதாகா காப்யஸௌ மோக்ஷலக்ஷ்ம்யா꞉
க்ஷபித-கலி-கலங்கா ஜாஹ்னவீ ந꞉ புனாது ॥ 10 ॥

கா³ங்க³ம்ʼ வாரி மனோஹாரி முராரி-சரணச்யுதம் ।
த்ரிபுராரி-ஶிரஶ்சாரி பாபஹாரி புனாது மாம் ॥ 11 ॥

விக்⁴னாவாஸ-நிவாஸகாரண-மஹாக³ண்ட³ஸ்த²லாலம்பி³த꞉
ஸிந்தூ³ராருண-புஞ்ஜ-சந்த்³ரகிரண-ப்ரச்சா²தி³-நாக³ச்ச²வி꞉ ।
ஶ்ரீவிக்⁴னேஶ்வர-வல்லபோ⁴ கி³ரிஜயா ஸானந்த³மானந்தி³த꞉ (பாட²பே⁴த³ விஶ்வேஶ்வர)
ஸ்மேராஸ்யஸ்தவ து⁴ண்டி³ராஜ-முதி³தோ தே³யாத் ஸதா³ மங்க³லம் ॥ 12 ॥

கண்டே² யஸ்ய லஸத்கரால-க³ரலம்ʼ க³ங்கா³ஜலம்ʼ மஸ்தகே
வாமாங்கே³ கி³ரிராஜராஜ-தனயா ஜாயா ப⁴வானீ ஸதீ ।
நந்தி³-ஸ்கந்த³-க³ணாதி⁴ராஜ-ஸஹித꞉ ஶ்ரீவிஶ்வநாத²ப்ரபு⁴꞉
காஶீ-மந்தி³ர-ஸம்ʼஸ்தி²தோ(அ)கி²லகு³ரு꞉ தே³யாத் ஸதா³ மங்க³லம் ॥ 13 ॥

ஶ்ரீவிஶ்வநாத² கருணாம்ருʼத-பூர்ண-ஸிந்தோ⁴
ஶீதாம்ʼஶு-க²ண்ட³-ஸமலங்க்ருʼத-ப⁴வ்யசூட³ ।
உத்திஷ்ட² விஶ்வஜன-மங்க³ல-ஸாத⁴னாய
நித்யம்ʼ ஸர்வஜக³த꞉ குரு ஸுப்ரபா⁴தம் ॥ 14 ॥

ஶ்ரீவிஶ்வநாத² வ்ருʼஷப⁴-த்⁴வஜ விஶ்வவந்த்³ய
ஸ்ருʼஷ்டி-ஸ்தி²தி-ப்ரலய-காரக தே³வதே³வ ।
வாசாமகோ³சர மஹர்ஷி-நுதாங்க்⁴ரி-பத்³ம
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 15 ॥

ஶ்ரீவிஶ்வநாத² ப⁴வப⁴ஞ்ஜன தி³வ்யபா⁴வ
க³ங்கா³த⁴ர ப்ரமத²-வந்தி³த ஸுந்த³ராங்க³ ।
நாகே³ந்த்³ர-ஹார நத-ப⁴க்த-ப⁴யாபஹார
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 16 ॥

ஶ்ரீவிஶ்வநாத² தவ பாத³யுக³ம்ʼ நமாமி
நித்யம்ʼ தவைவ ஶிவ நாம ஹ்ருʼதா³ ஸ்மராமி ।
வாசம்ʼ தவைவ யஶஸா(அ)னக⁴ பூ⁴ஷயாமி
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 17 ॥

காஶீ-நிவாஸ-முனி-ஸேவித-பாத³-பத்³ம
க³ங்கா³-ஜலௌக⁴-பரிஷிக்த-ஜடாகலாப ।
அஸ்யாகி²லஸ்ய ஜக³த꞉ ஸசராசரஸ்ய
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 18 ॥

க³ங்கா³த⁴ராத்³ரிதனயா-ப்ரிய ஶாந்தமூர்தே
வேதா³ந்த-வேத்³ய ஸகலேஶ்வர விஶ்வமூர்தே ।
கூடஸ்த² நித்ய நிகி²லாக³ம-கீ³த-கீர்தே
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 19 ॥

விஶ்வம்ʼ ஸமஸ்தமித³மத்³ய க⁴னாந்த⁴காரே
மோஹாத்மகே நிபதிதம்ʼ ஜட³தாமுபேதம் ।
பா⁴ஸா விபா⁴ஸ்ய பரயா தத³மோக⁴-ஶக்தே
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 20 ॥

ஸூனு꞉ ஸமஸ்த-ஜன-விக்⁴ன-வினாஸ-த³க்ஷோ
பா⁴ர்யா(அ)ன்னதா³ன-நிரதா-(அ)விரதம்ʼ ஜனேப்⁴ய꞉ ।
க்²யாத꞉ ஸ்வயம்ʼ ச ஶிவக்ருʼத் ஸகலார்தி²-பா⁴ஜாம்ʼ
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 21 ॥

யே நோ நமந்தி ந ஜபந்தி ந சாமனந்தி
நோ வா லபந்தி விலபந்தி நிவேத³யந்தி ।
தேஷாமபோ³த⁴-ஶிஶு-துல்ய-தி⁴யாம்ʼ நராணாம்ʼ
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 22 ॥

ஶ்ரீகண்ட² கண்ட²-த்⁴ருʼத-பன்னக³ நீலகண்ட²
ஸோத்கண்ட²-ப⁴க்த-நிவஹோபஹிதோப-கண்ட² ।
ப⁴ஸ்மாங்க³ராக³-பரிஶோபி⁴த-ஸர்வதே³ஹ
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 23 ॥

ஶ்ரீபார்வதீ-ஹ்ருʼத³ய-வல்லப⁴ பஞ்ச-வக்த்ர
ஶ்ரீநீல-கண்ட² ந்ருʼ-கபால-கலாப-மால ।
ஶ்ரீவிஶ்வநாத² ம்ருʼது³-பங்கஜ-மஞ்ஜு-பாத³
வாராணஸீபுரபதே குரு ஸுப்ரபா⁴தம் ॥ 24 ॥

து³க்³த⁴-ப்ரவாஹ-கமனீய-தரங்க³-ப⁴ங்கே³
புண்ய-ப்ரவாஹ-பரிபாவித-ப⁴க்த-ஸங்கே³ ।
நித்யம்ʼ தபஸ்வி-ஜன-ஸேவித-பாத³-பத்³மே
க³ங்கே³ ஶரண்ய-ஶிவதே³ குரு ஸுப்ரபா⁴தம் ॥ 25 ॥

ஸானந்த³மானந்த³-வனே வஸந்தம்ʼ ஆனந்த³-கந்த³ம்ʼ ஹத-பாப-வ்ருʼந்த³ம் ।
வாராணஸீ-நாத²மநாத²-நாத²ம்ʼ ஶ்ரீவிஶ்வநாத²ம்ʼ ஶரணம்ʼ ப்ரபத்³யே ॥ 26 ॥

***

Sri Kashi Vishwanatha Suprabhatam Lyrics in Kannada

॥ ಶ್ರೀಕಾಶೀವಿಶ್ವನಾಥಸುಪ್ರಭಾತಂ ॥

ವಿಶ್ವೇಶಂ ಮಾಧವಂ ಧುಂಡಿಂ ದಂಡಪಾಣಿಂ ಚ ಭೈರವಂ ।
ವಂದೇ ಕಾಶೀಂ ಗುಹಾಂ ಗಂಗಾಂ ಭವಾನೀಂ ಮಣಿಕರ್ಣಿಕಾಂ ॥ 1 ॥

ಉತ್ತಿಷ್ಠ ಕಾಶಿ ಭಗವಾನ್ ಪ್ರಭುವಿಶ್ವನಾಥೋ
ಗಂಗೋರ್ಮಿ-ಸಂಗತಿ-ಶುಭೈಃ ಪರಿಭೂಷಿತೋಽಬ್ಜೈಃ ।
ಶ್ರೀಧುಂಡಿ-ಭೈರವ-ಮುಖೈಃ ಸಹಿತಾಽಽನ್ನಪೂರ್ಣಾ
ಮಾತಾ ಚ ವಾಂಛತಿ ಮುದಾ ತವ ಸುಪ್ರಭಾತಂ ॥ 2 ॥

ಬ್ರಹ್ಮಾ ಮುರಾರಿಸ್ತ್ರಿಪುರಾಂತಕಾರಿಃ
ಭಾನುಃ ಶಶೀ ಭೂಮಿಸುತೋ ಬುಧಶ್ಚ ।
ಗುರುಶ್ಚ ಶುಕ್ರಃ ಶನಿ-ರಾಹು-ಕೇತವಃ
ಕುರ್ವಂತು ಸರ್ವೇ ಭುವಿ ಸುಪ್ರಭಾತಂ ॥ 3 ॥

ವಾರಾಣಸೀ-ಸ್ಥಿತ-ಗಜಾನನ-ಧುಂಡಿರಾಜ
ತಾಪತ್ರಯಾಪಹರಣೇ ಪ್ರಥಿತ-ಪ್ರಭಾವ ।
ಆನಂದ-ಕಂದಲಕುಲ-ಪ್ರಸವೈಕಭೂಮೇ
ನಿತ್ಯಂ ಸಮಸ್ತ-ಜಗತಃ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 4 ॥

ಬ್ರಹ್ಮದ್ರವೋಪಮಿತ-ಗಾಂಗ-ಪಯಃ-ಪ್ರವಾಹೈಃ
ಪುಣ್ಯೈಃ ಸದೈವ ಪರಿಚುಂಬಿತ-ಪಾದಪದ್ಮೇ ।
ಮಧ್ಯೇ-ಽಖಿಲಾಮರಗಣೈಃ ಪರಿಸೇವ್ಯಮಾನೇ
ಶ್ರೀಕಾಶಿಕೇ ಕುರು ಸದಾ ಭುವಿ ಸುಪ್ರಭಾತಂ ॥ 5 ॥

ಪ್ರತ್ನೈರಸಂಖ್ಯ-ಮಠ-ಮಂದಿರ-ತೀರ್ಥ-ಕುಂಡ-
ಪ್ರಾಸಾದ-ಘಟ್ಟ-ನಿವಹೈಃ ವಿದುಷಾಂ ವರೈಶ್ಚ
ಆವರ್ಜಯಸ್ಯಖಿಲ-ವಿಶ್ವ-ಮನಾಂಸಿ ನಿತ್ಯಂ
ಶ್ರೀಕಾಶಿಕೇ ಕುರು ಸದಾ ಭುವಿ ಸುಪ್ರಭಾತಂ ॥ 6 ॥ ।

ಕೇ ವಾ ನರಾ ನು ಸುಧಿಯಃ ಕುಧಿಯೋ ।ಅಧಿಯೋ ವಾ
ವಾಂಛಂತಿ ನಾಂತಸಮಯೇ ಶರಣಂ ಭವತ್ಯಾಃ ।
ಹೇ ಕೋಟಿ-ಕೋಟಿ-ಜನ-ಮುಕ್ತಿ-ವಿಧಾನ-ದಕ್ಷೇ
ಶ್ರೀಕಾಶಿಕೇ ಕುರು ಸದಾ ಭುವಿ ಸುಪ್ರಭಾತಂ ॥ 7 ॥

ಯಾ ದೇವೈರಸುರೈರ್ಮುನೀಂದ್ರತನಯೈರ್ಗಂಧರ್ವ-ಯಕ್ಷೋರಗೈಃ
ನಾಗೈರ್ಭೂತಲವಾಸಿಭಿರ್ದ್ವಿಜವರೈಸ್ಸಂಸೇವಿತಾ ಸಿದ್ಧಯೇ ।
ಯಾ ಗಂಗೋತ್ತರವಾಹಿನೀ-ಪರಿಸರೇ ತೀರ್ಥೈರಸಂಖ್ಯೈರ್ವೃತಾ
ಸಾ ಕಾಶೀ ತ್ರಿಪುರಾರಿರಾಜ-ನಗರೀ ದೇಯಾತ್ ಸದಾ ಮಂಗಲಂ ॥ 8 ॥

ತೀರ್ಥಾನಾಂ ಪ್ರವರಾ ಮನೋರಥಕರೀ ಸಂಸಾರ-ಪಾರಾಪರಾ
ನಂದಾ-ನಂದಿ-ಗಣೇಶ್ವರೈರುಪಹಿತಾ ದೇವೈರಶೇಷೈಃ-ಸ್ತುತಾ ।
ಯಾ ಶಂಭೋರ್ಮಣಿ-ಕುಂಡಲೈಕ-ಕಣಿಕಾ ವಿಷ್ಣೋಸ್ತಪೋ-ದೀರ್ಘಿಕಾ
ಸೇಯಂ ಶ್ರೀಮಣಿಕರ್ಣಿಕಾ ಭಗವತೀ ದೇಯಾತ್ ಸದಾ ಮಂಗಲಂ ॥ 9 ॥

ಅಭಿನವ-ಬಿಸ-ವಲ್ಲೀ ಪಾದ-ಪದ್ಮಸ್ಯ ವಿಷ್ಣೋಃ
ಮದನ-ಮಥನ-ಮೌಲೇರ್ಮಾಲತೀ ಪುಷ್ಪಮಾಲಾ ।
ಜಯತಿ ಜಯ-ಪತಾಕಾ ಕಾಪ್ಯಸೌ ಮೋಕ್ಷಲಕ್ಷ್ಮ್ಯಾಃ
ಕ್ಷಪಿತ-ಕಲಿ-ಕಲಂಕಾ ಜಾಹ್ನವೀ ನಃ ಪುನಾತು ॥ 10 ॥

ಗಾಂಗಂ ವಾರಿ ಮನೋಹಾರಿ ಮುರಾರಿ-ಚರಣಚ್ಯುತಂ ।
ತ್ರಿಪುರಾರಿ-ಶಿರಶ್ಚಾರಿ ಪಾಪಹಾರಿ ಪುನಾತು ಮಾಂ ॥ 11 ॥

ವಿಘ್ನಾವಾಸ-ನಿವಾಸಕಾರಣ-ಮಹಾಗಂಡಸ್ಥಲಾಲಂಬಿತಃ
ಸಿಂದೂರಾರುಣ-ಪುಂಜ-ಚಂದ್ರಕಿರಣ-ಪ್ರಚ್ಛಾದಿ-ನಾಗಚ್ಛವಿಃ ।
ಶ್ರೀವಿಘ್ನೇಶ್ವರ-ವಲ್ಲಭೋ ಗಿರಿಜಯಾ ಸಾನಂದಮಾನಂದಿತಃ (ಪಾಠಭೇದ ವಿಶ್ವೇಶ್ವರ)
ಸ್ಮೇರಾಸ್ಯಸ್ತವ ಧುಂಡಿರಾಜ-ಮುದಿತೋ ದೇಯಾತ್ ಸದಾ ಮಂಗಲಂ ॥ 12 ॥

ಕಂಠೇ ಯಸ್ಯ ಲಸತ್ಕರಾಲ-ಗರಲಂ ಗಂಗಾಜಲಂ ಮಸ್ತಕೇ
ವಾಮಾಂಗೇ ಗಿರಿರಾಜರಾಜ-ತನಯಾ ಜಾಯಾ ಭವಾನೀ ಸತೀ ।
ನಂದಿ-ಸ್ಕಂದ-ಗಣಾಧಿರಾಜ-ಸಹಿತಃ ಶ್ರೀವಿಶ್ವನಾಥಪ್ರಭುಃ
ಕಾಶೀ-ಮಂದಿರ-ಸಂಸ್ಥಿತೋಽಖಿಲಗುರುಃ ದೇಯಾತ್ ಸದಾ ಮಂಗಲಂ ॥ 13 ॥

ಶ್ರೀವಿಶ್ವನಾಥ ಕರುಣಾಮೃತ-ಪೂರ್ಣ-ಸಿಂಧೋ
ಶೀತಾಂಶು-ಖಂಡ-ಸಮಲಂಕೃತ-ಭವ್ಯಚೂಡ ।
ಉತ್ತಿಷ್ಠ ವಿಶ್ವಜನ-ಮಂಗಲ-ಸಾಧನಾಯ
ನಿತ್ಯಂ ಸರ್ವಜಗತಃ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 14 ॥

ಶ್ರೀವಿಶ್ವನಾಥ ವೃಷಭ-ಧ್ವಜ ವಿಶ್ವವಂದ್ಯ
ಸೃಷ್ಟಿ-ಸ್ಥಿತಿ-ಪ್ರಲಯ-ಕಾರಕ ದೇವದೇವ ।
ವಾಚಾಮಗೋಚರ ಮಹರ್ಷಿ-ನುತಾಂಘ್ರಿ-ಪದ್ಮ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 15 ॥

ಶ್ರೀವಿಶ್ವನಾಥ ಭವಭಂಜನ ದಿವ್ಯಭಾವ
ಗಂಗಾಧರ ಪ್ರಮಥ-ವಂದಿತ ಸುಂದರಾಂಗ ।
ನಾಗೇಂದ್ರ-ಹಾರ ನತ-ಭಕ್ತ-ಭಯಾಪಹಾರ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 16 ॥

ಶ್ರೀವಿಶ್ವನಾಥ ತವ ಪಾದಯುಗಂ ನಮಾಮಿ
ನಿತ್ಯಂ ತವೈವ ಶಿವ ನಾಮ ಹೃದಾ ಸ್ಮರಾಮಿ ।
ವಾಚಂ ತವೈವ ಯಶಸಾಽನಘ ಭೂಷಯಾಮಿ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 17 ॥

ಕಾಶೀ-ನಿವಾಸ-ಮುನಿ-ಸೇವಿತ-ಪಾದ-ಪದ್ಮ
ಗಂಗಾ-ಜಲೌಘ-ಪರಿಷಿಕ್ತ-ಜಟಾಕಲಾಪ ।
ಅಸ್ಯಾಖಿಲಸ್ಯ ಜಗತಃ ಸಚರಾಚರಸ್ಯ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 18 ॥

ಗಂಗಾಧರಾದ್ರಿತನಯಾ-ಪ್ರಿಯ ಶಾಂತಮೂರ್ತೇ
ವೇದಾಂತ-ವೇದ್ಯ ಸಕಲೇಶ್ವರ ವಿಶ್ವಮೂರ್ತೇ ।
ಕೂಟಸ್ಥ ನಿತ್ಯ ನಿಖಿಲಾಗಮ-ಗೀತ-ಕೀರ್ತೇ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 19 ॥

ವಿಶ್ವಂ ಸಮಸ್ತಮಿದಮದ್ಯ ಘನಾಂಧಕಾರೇ
ಮೋಹಾತ್ಮಕೇ ನಿಪತಿತಂ ಜಡತಾಮುಪೇತಂ ।
ಭಾಸಾ ವಿಭಾಸ್ಯ ಪರಯಾ ತದಮೋಘ-ಶಕ್ತೇ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 20 ॥

ಸೂನುಃ ಸಮಸ್ತ-ಜನ-ವಿಘ್ನ-ವಿನಾಸ-ದಕ್ಷೋ
ಭಾರ್ಯಾಽನ್ನದಾನ-ನಿರತಾ-ಽವಿರತಂ ಜನೇಭ್ಯಃ ।
ಖ್ಯಾತಃ ಸ್ವಯಂ ಚ ಶಿವಕೃತ್ ಸಕಲಾರ್ಥಿ-ಭಾಜಾಂ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 21 ॥

ಯೇ ನೋ ನಮಂತಿ ನ ಜಪಂತಿ ನ ಚಾಮನಂತಿ
ನೋ ವಾ ಲಪಂತಿ ವಿಲಪಂತಿ ನಿವೇದಯಂತಿ ।
ತೇಷಾಮಬೋಧ-ಶಿಶು-ತುಲ್ಯ-ಧಿಯಾಂ ನರಾಣಾಂ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 22 ॥

ಶ್ರೀಕಂಠ ಕಂಠ-ಧೃತ-ಪನ್ನಗ ನೀಲಕಂಠ
ಸೋತ್ಕಂಠ-ಭಕ್ತ-ನಿವಹೋಪಹಿತೋಪ-ಕಂಠ ।
ಭಸ್ಮಾಂಗರಾಗ-ಪರಿಶೋಭಿತ-ಸರ್ವದೇಹ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 23 ॥

ಶ್ರೀಪಾರ್ವತೀ-ಹೃದಯ-ವಲ್ಲಭ ಪಂಚ-ವಕ್ತ್ರ
ಶ್ರೀನೀಲ-ಕಂಠ ನೃ-ಕಪಾಲ-ಕಲಾಪ-ಮಾಲ ।
ಶ್ರೀವಿಶ್ವನಾಥ ಮೃದು-ಪಂಕಜ-ಮಂಜು-ಪಾದ
ವಾರಾಣಸೀಪುರಪತೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 24 ॥

ದುಗ್ಧ-ಪ್ರವಾಹ-ಕಮನೀಯ-ತರಂಗ-ಭಂಗೇ
ಪುಣ್ಯ-ಪ್ರವಾಹ-ಪರಿಪಾವಿತ-ಭಕ್ತ-ಸಂಗೇ ।
ನಿತ್ಯಂ ತಪಸ್ವಿ-ಜನ-ಸೇವಿತ-ಪಾದ-ಪದ್ಮೇ
ಗಂಗೇ ಶರಣ್ಯ-ಶಿವದೇ ಕುರು ಸುಪ್ರಭಾತಂ ॥ 25 ॥

ಸಾನಂದಮಾನಂದ-ವನೇ ವಸಂತಂ ಆನಂದ-ಕಂದಂ ಹತ-ಪಾಪ-ವೃಂದಂ ।
ವಾರಾಣಸೀ-ನಾಥಮನಾಥ-ನಾಥಂ ಶ್ರೀವಿಶ್ವನಾಥಂ ಶರಣಂ ಪ್ರಪದ್ಯೇ ॥ 26 ॥

***

Disclaimer : Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी की आस्था को ठेस पहुंचना नहीं चाहता। ऊपर पोस्ट में दिए गए उपाय, रचना और जानकारी को भिन्न – भिन्न लोगों की मान्यता और जानकारियों के अनुसार, और इंटरनेट पर मौजूदा जानकारियों को ध्यान पूर्वक पढ़कर, और शोधन कर लिखा गया है। यहां यह बताना जरूरी है कि Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी भी तरह की मान्यता, जानकारी की पूर्ण रूप से पुष्टि नहीं करता। मंत्र के उच्चारण, किसी भी जानकारी या मान्यता को अमल में लाने से पहले संबंधित विशेषज्ञ, ज्योतिष अथवा पंड़ित की सलाह अवश्य लें। मंत्र का उच्चारण करना या ना करना आपके विवेक पर निर्भर करता है।

कुछ और महत्वपूर्ण लेख:

Green Tara Mantra
Black Tara Mantra
White Tara Mantra
Yellow Tara Mantra
Vallabham Gajananam Ekadantham

Related posts

Shree Ramachandraya Namaha | श्री रामचन्द्राय नमः

bbkbbsr24

जय राधा माधव जय कुंज बिहारी | Jai Radha Madhav Jai Kunj Bihari | जय गोपी जन वल्लभ जय गिरिधर हरी

bbkbbsr24

Sarv Bhayanak Rog Nashak Mantra | सर्व भयानक रोग नाशक

bbkbbsr24