26.1 C
Bhubaneswar
March 29, 2024
Ashtakam

Sri Nandakumar Ashtakam Lyrics in English

Sri Nandakumar Ashtakam Lyrics in English

Sri Nandakumar Ashtakam

Sri Nandakumar Ashtakam Lyrics in English

Sundaragopalam Uravanamalam Nayanavisalam Duhkhaharam
Vrndavanacandramanandakandam Paramanandam Dharanidharam ।
Vallabhaghanasyamam Purnakamam Atyabhiramam Pritikaram
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 1 ॥

Sundaravarijavadanam Nirjitamadanam Anandasadanam Mukutadharam
Gunjakrtiharam Vipinaviharam Paramodaram Ciraharam ।
Vallabhapatapitam Krtaupavitam Karanavanitam Vibudhavaram
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 2 ॥

Sobhitamukhadhulam Yamunakulam Nipataatulam Sukhadataram
Mukhamanḍitarenum Caritadhenum Vaditavenum Madhurasuram ।
Vallabhamativimalam Subhapadakamalam Nakharuci Amalam Timiraharam
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 3 ॥

Siramukutasudesam Kuncitakesam Natavaravesam Kamavaram
Mayakrtamanujam Haladharaanujam Pratihatadanujam Bharaharam ।
Vallabhavrajapalam Subhagasucalam Hitamanukalam Bhavavaram
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 4 ॥

Indivarabhasam Prakatasurasam Kusumavikasam Vamsidharam
Hrtmanmathamanam Rupanidhanam Krtakalaganam Cittaharam ।
Vallabhamrduhasam Kunjanivasam Vividhavilasam Kelikaram
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 5 ॥

Atiparamapravinam Palitadinam Bhaktadhinam Karmakaram
Mohanamatidhiram Phanibalaviram Hataparaviram Taralataram ।
Vallabhavrajaramanam Varijavadanam Haladharasamanam Sailadharam
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 6 ॥

Jaladharadyutiaṅgam Lalitatribhaṅgam Bahukrtaraṅgam Rasikavaram
Gokulaparivaram Madanakaram Kunjaviharam Guḍhataram ।
Vallabhavrajacandram Subhagasuchandam Krtaanandam Bhrantiharam
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 7 ॥

Vanditayugacaranam Pavanakaranam Jagaduddharanam Vimaladharam
Kaliyasiragamanam Krtaphaninamanam Ghatitayamanam Mrdulataram ।
Vallabhaduhkhaharanam Nirmalacaranam Asaranasaranam Muktikaram
Bhaja Nandakumaram Sarvasukhasaram Tattvavicaram Brahmaparam ॥ 8 ॥

॥ Iti Srimahaprabhuvallabhacaryaviracitam Srinandakumarastakam Sampurnam ॥

***

Credit the Video: Himalayan Meditation YouTube Channel

Sri Nandakumar Ashtakam Lyrics in Hindi

श्री नन्द कुमाराष्टकम्

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥

शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं
मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥

इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥

॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥

***

Credit the Video: odia bhagavad gita YouTube Channel

Sri Nandakumar Ashtakam Lyrics in Odia

ଶ୍ରୀ ନନ୍ଦକୁମାରାଷ୍ଟକମ୍

ସୁନ୍ଦରଗୋପାଲଂ ଉରବନମାଲଂ ନୟନବିଶାଲଂ ଦୁଃଖହରଂ
ବୃନ୍ଦାବନଚନ୍ଦ୍ରମାନନ୍ଦକନ୍ଦଂ ପରମାନନ୍ଦଂ ଧରଣିଧରମ୍ ।
ବଲ୍ଲଭଘନଶ୍ୟାମଂ ପୂର୍ଣକାମଂ ଅତ୍ୟଭିରାମଂ ପ୍ରୀତିକରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୧॥

ସୁନ୍ଦରବାରିଜବଦନଂ ନିର୍ଜିତମଦନଂ ଆନନ୍ଦସଦନଂ ମୁକୁଟଧରଂ
ଗୁଞ୍ଜାକୃତିହାରଂ ବିପିନବିହାରଂ ପରମୋଦାରଂ ଚୀରହରମ୍ ।
ବଲ୍ଲଭପଟପୀତଂ କୃତଉପବୀତଂ କରନବନୀତଂ ବିବୁଧବରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୨॥

ଶୋଭିତମୁଖଧୁଲଂ ୟମୁନାକୂଲଂ ନିପଟଅତୂଲଂ ସୁଖଦତରଂ
ମୁଖମଣ୍ଡିତରେଣୁଂ ଚାରିତଧେନୁଂ ବାଦିତବେଣୁଂ ମଧୁରସୁରମ୍ ।
ବଲ୍ଲଭମତିବିମଲଂ ଶୁଭପଦକମଲଂ ନଖରୁଚି ଅମଲଂ ତିମିରହରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୩॥

ଶିରମୁକୁଟସୁଦେଶଂ କୁଞ୍ଚିତକେଶଂ ନଟବରବେଶଂ କାମବରଂ
ମାୟାକୃତମନୁଜଂ ହଲଧରଅନୁଜଂ ପ୍ରତିହତଦନୁଜଂ ଭାରହରମ୍ ।
ବଲ୍ଲଭବ୍ରଜପାଲଂ ସୁଭଗସୁଚାଲଂ ହିତମନୁକାଲଂ ଭାବବରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୪॥

ଇନ୍ଦୀବରଭାସଂ ପ୍ରକଟସୁରାସଂ କୁସୁମବିକାସଂ ବଂଶିଧରଂ
ହୃତ୍ମନ୍ମଥମାନଂ ରୂପନିଧାନଂ କୃତକଲଗାନଂ ଚିତ୍ତହରମ୍ ।
ବଲ୍ଲଭମୃଦୁହାସଂ କୁଞ୍ଜନିବାସଂ ବିବିଧବିଲାସଂ କେଲିକରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୫॥

ଅତିପରମପ୍ରବୀଣଂ ପାଲିତଦୀନଂ ଭକ୍ତାଧୀନଂ କର୍ମକରଂ
ମୋହନମତିଧୀରଂ ଫଣିବଲବୀରଂ ହତପରବୀରଂ ତରଲତରମ୍ ।
ବଲ୍ଲଭବ୍ରଜରମଣଂ ବାରିଜବଦନଂ ହଲଧରଶମନଂ ଶୈଲଧରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୬॥

ଜଲଧରଦ୍ୟୁତିଅଙ୍ଗଂ ଲଲିତତ୍ରିଭଙ୍ଗଂ ବହୁକୃତରଙ୍ଗଂ ରସିକବରଂ
ଗୋକୁଲପରିବାରଂ ମଦନାକାରଂ କୁଞ୍ଜବିହାରଂ ଗୂଢତରମ୍ ।
ବଲ୍ଲଭବ୍ରଜଚନ୍ଦ୍ରଂ ସୁଭଗସୁଛନ୍ଦଂ କୃତଆନନ୍ଦଂ ଭ୍ରାନ୍ତିହରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୭॥

ବନ୍ଦିତୟୁଗଚରଣଂ ପାବନକରଣଂ ଜଗଦୁଦ୍ଧରଣଂ ବିମଲଧରଂ
କାଲିୟଶିରଗମନଂ କୃତଫଣିନମନଂ ଘାତିତୟମନଂ ମୃଦୁଲତରମ୍ ।
ବଲ୍ଲଭଦୁଃଖହରଣଂ ନିର୍ମଲଚରଣଂ ଅଶରଣଶରଣଂ ମୁକ୍ତିକରଂ
ଭଜ ନନ୍ଦକୁମାରଂ ସର୍ବସୁଖସାରଂ ତତ୍ତ୍ଵବିଚାରଂ ବ୍ରହ୍ମପରମ୍ ॥ ୮॥

॥ ଇତି ଶ୍ରୀମହାପ୍ରଭୁବଲ୍ଲଭାଚାର୍ୟବିରଚିତଂ ଶ୍ରୀନନ୍ଦକୁମାରାଷ୍ଟକଂ ସମ୍ପୂର୍ଣମ୍ ॥

***

Related posts

Sri Balakrishna Ashtakam Lyrics in English – Bhakti Bharat Ki

bbkbbsr24

Yugalashtakam | श्री युगलाष्टकम्

bbkbbsr24

Madhurashtakam | मधुराष्टकम्

bbkbbsr24