28.1 C
Bhubaneswar
April 27, 2024
Stotram

नित्य स्तुति और प्रार्थना | स्वामी रामसुखदास | Nitya Stuti Prarthana

Credit the Video : Satya Narayan Tewari,Pareek Bhajans YouTube Channel

Nitya Stuti Prarthana

Swami Ramsukhdas Ji

Om Shri Parmatmane Namah

Gajananam Bhutaganadi Sevitam
Kapitthajamvufalacharubhaksana ।
Umasutam Sokavinasakarakam
Namami Vighnesvarapadapamkajam॥

Karpanyadosopahatasvabhavah
Pricchami Tvam Dharmasamudachetah ।
Yachhreyah Syannischitam Vruhi Tanme
Sisyesteaham Sadhi Mam Tvam Prapannam॥

Kavim Puranamanusasitara
Manoraniyam Samanusmareda Yah ।
Sarvasya Dhataramachintyarupa
Madityavarna Tamasah Parastat॥

Pasyami Devastava Deva Dehe
Sarvamstatha Bhutavisesasamghana ।
Vrahmanamisam Kamalasanastha
Mrsischa Sarvanuragamscha Divyan॥

Anekabahudaravakranetram
Pasyami Tvam Sarvatoanantarupam ।
Nantam Na Madhyam Na Punastavadim
Pasyami Visvesvara Visvarupa॥

Kiritinam Gadinam Chakrinancha
Tejorasim Sarvato Dviptimantam ।
Pasyami Tvam Durniriksyam Samanta
Dviptanalarkadyutimaprameyam॥

Tvamaksaram Paramam Veditavyam
Tvamasya Visvasya Param Nidhanam ।
Tvamavyayah Sasvatadharmagopta
Sanatanastvam Puruso Mato Me॥

Anadi Madhyantamanantavirya
Manantabahum Sasisuryanetram ।
Pasyami Tvam Diptahutasavakram
Svatejasa Visvamidam Tapantam॥

Dyavaprthivyoridamantaram Hi
Vyaptam Tvayaikena Disascha Sarvah ।
Dristadbhutam Rupamugram Tadevam
Lokatrayam Pravyathitam Mahatmana॥

Ami Hi Tvam Surasanga Visanti
Kechidbhitah Pranjalayo Grnti ।
Svastityuktva Maharsisiddhasangha
Stuvanti Tvam Stutibhih Puskalabhih॥

Rudraditya Vasavo Ye Cha Sadhya
Visve Asvinau Marutaschosmapascha ।
Gandharvayaksasurasidhyasanga
Viksante Tvam Vismitaschaiva Sarve॥

Sthane Hrsikesa Tava Prakirtya
Jagat Prahrisyatyanurajyate Cha ।
Raksansi Bhitani Diso Dravanti
Sarva Namasyanti Cha Siddhasanghah॥

Kasmacch Te Na Namerana Mahatmana
Gariyase Brahmano Apyadikartre ।
Ananta Devesa Jagannivasa
Tvamaksaram Sadasata Tat Param Yat॥

Tvamadidevah Puruysah Purana
Stvamasya Visvasya Param Nidhanam ।
Vettasi Vedhyamcha Dhama
Tvaya Tatam Visvamanantarupam॥

Vayueyamo Agnirvarunah Sasamkah
Prajapatistvam Prapitanahascha ।
Namo Namaste Astu Sahasrakritvah
Punascha Bhuyopi Namo Namaste॥

Namah Purastadatha Pristhatasthe
Namoastu Te Sarvata Eva Sarva ।
Anantaviryamitavikramastvam
Sarvam Samapnosi Tato Asi Sarvah॥

Sakheti Matva Prasabham Yuduktam
He Krisnna He Yadava He Sakheti ।
Ajanata Mahimanam Tadaivam
Maya Pramadat Pranayena Vapi॥

Transliteration-Yacchavahasartham Satkrito Asi
Viharsayyasanabhojanesu ।
Ekoathavapyachyuta Tata Samaksam
Tata Ksamaye Tvamahamaprameyam॥

Pitasi Lokasya Characharasya
Tvamasya Pujyascha Gururgariyan ।
Na Tvatsamo Asatyabhyadhikah Kutoanyo
Lokatraye Apyapratimaprabhava॥

Tasmat Pranamya Pranidhaya Kayam
Prasadaye Tvamahamisamidyam ।
Piteva Putrasya Sakheva Sakhyuh
Priyah Priyayarhasi Deva Sodum॥

Tvameva Mata Cha Pita Tvameva
Tvameva Vandhuscha Sakha Tvameva ।
Tvameva Vidya Dravina Tvameva
Tvameva Sarvam Mama Devadeva॥

Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam

Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam

Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam

Hari Sharanam Hari Sharanam
Hari Sharanam Hari Sharanam

नित्य स्तुति और प्रार्थना

स्वामी रामसुखदास

ॐ श्री परमात्मने नमः

गजाननं भूतगणादि सेवितं
कपित्थजंवूफलचारुभक्षण।
उमासुतं शोकविनाशकारकं
नमामि विघ्नेश्वरपादपङ्कजम्॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यछ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेSहं शाधि मां त्वां प्रपन्नम्॥

कविं पुराणमनुशासितार
मणोरणीयां समनुस्मरेद् यः।
सर्वस्य धातरमचिन्त्यरूप
मादित्यवर्ण तमसः परस्तात्॥

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंघान्।
व्रह्माणमीशं कमलासनस्थ
मृषीश्च सर्वानुरगांश्च दिव्यान्॥

अनेकबाहूदरवक्रनेत्रं
पश्यामि त्वां सर्वतोsनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप॥

किरीटिनं गदिनं चक्रिणञ्च
तेजोराशिं सर्वतो द्वीप्तिमंतम्।
पश्यामि त्वां दुर्निरीक्ष्यम् समन्ता
दीप्तनलार्कद्युतिमप्रमेयं॥

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानं।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥

अनादि मध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रं।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तं॥

द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्टाद्भुतं रूपमुग्रम तदेवं
लोकत्रयं प्रव्यथितं महात्मन्॥

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥

रुद्रादित्या वसवो ये च साध्या
विश्वेSश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥

स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्यानुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्व नमस्यन्ति च सिद्धसङ्घाः॥

कस्माच्च ते न नमेरण महात्मन
गरीयसे ब्रह्मणोSप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत तत् परं यत॥

त्वमादिदेवः पुरुषः पुराण
स्त्वमस्य विश्वस्य परं निधानं।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप॥

वायुर्यमोSग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेSस्तु सहस्रकृत्वः
पुनश्च भूयोsपि नमो नमस्ते॥

नमः पुरस्तादथ पृष्ठतस्थे
नमोSस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोSसि सर्वः॥

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति।
अजनता महिमानं तदेवं
मया प्रमादात प्रणयेन वापि॥

यच्चावहासार्थम सतकृतोSसि
विहारशय्यासनभोजनेषु।
एकोSथवाप्यच्युत तत् समक्षं
तत् क्षामये त्वामहमप्रमेयम्॥

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गारीयान्।
न त्वत्समोSसत्याभ्यधिकः कुतोSन्यो
लोकत्रयेSप्यप्रतिमप्रभाव॥

तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमिड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥

त्वमेव माता च पिता त्वमेव
त्वमेव वन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥

हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्

हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्

हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्

हरी शरणम् हरी शरणम्
हरी शरणम् हरी शरणम्

Read More:

Rog Nashak Bishnu Mantra

Dayamaya Guru Karunamaya

Om Sarveshaam Svastir-Bhavatu

Om Damodarai Vidmahe

Related posts

Natyarambha Sloka

bbkbbsr24

Daridraya Dahana Shiva Stotram | ये स्तोत्र सुनने मात्र से भोलेनाथ की कृपा बरसेगी और चमकेगी किस्मत

bbkbbsr24

माँ कमला स्तोत्र | Maa Kamala Stotram Lyrics in English – Bhakti Bharat Ki

bbkbbsr24