28.1 C
Bhubaneswar
April 20, 2024
Stotram

सौन्दर्य लहरी स्तोत्र | Soundarya Lahari | सौन्दर्य लहरी

Credit the Video : Sindhu Smitha YouTube Channel

सौन्दर्य लहरी स्तोत्र | Soundarya Lahari | सौन्दर्य लहरी : आदि शंकराचार्य द्वारा लिखित सौंदर्य लहरी एक अप्रतिम सर्जना है। इसमें माँ पार्वती के सौंदर्य, कृपा, करुणा और शक्ति के अन्य अच्छे गुण बारे में १०३ श्लोकों में वर्णन है। माँ भगवती पराशक्ति पराम्बा त्रिपुरसुन्दरी के अध्यात्मोन्मुख अप्रतिम सौन्दर्य का वर्णन किया है। कैसे शक्ति के बिना शिव की प्राप्ति नहीं हो सकती इस बारे मे बताया गया है।

इसका पहला भाग आनन्दलहरी – श्लोक १ से ४१

द्वितीय भाग सौन्दर्यलहरी – श्लोक ४२ से १०३

सौंदर्य लहरी मंत्रोचारण अनुष्ठान में भाग लेने से:

  • समस्त मनोकामना की पूर्ति होती है।
  • उत्तम स्वास्थ्य, धन, ज्ञान व समृद्धि की प्राप्ति होती है।
  • संतान सुख, दीर्घायु प्राप्त होती है।
  • संपूर्ण शक्ति, बल व विजय की प्राप्ति होती है।
  • शत्रुओं पर विजय प्राप्त करने की शक्ति मिलती है।
  • रोगों से मुक्ति, सुरक्षा प्राप्त होती है।
  • भय का नाश होता है।
  • परम शक्ति व आनंद प्राप्त होता है।

Soundarya Lahari

Part I Ananda Lahari

Shivah Shakthya Yukto Yadi Bhavati Shaktah Prabhavitum
Na Chedevam Devo Na Khalu Kusalah Spanditumapi ।
Atas Tvam Aradhyam Hari-Hara-Virinchadibhir Api
Pranantum Stotum Vaa Katham Akrta-Punyah Prabhavati ॥ 1 ॥

Taniyamsam Pamsum Tava Carana-Pankeruha-Bhavam
Virincih Sanchinvan Virachayati Lokan Avikalam ।
Vahaty Evam Shaurih Katham Api Sahasrena Shirasaam
Harah Samksudy’ainam Bhajati Bhajati Bhasito’ddhalama-Vidhim ॥ 2 ॥

Avidyanam Antas-Timira-Mihira-Dweeppa-Nagari
Jadanam Chaitanya-Stabaka-Makaranda-Sruti Jhari ।
Daridranam Cinta-Mani-Gunanika Janma-Jaladhau
Nimadhanam Damshtra Mura-Ripu-Varahasya Bhavati ॥ 3 ॥

Tvad Anyah Paanibhyam Abhaya-Varado Daivataganah
Tvam Eka N’aivasi Prakatita-Var’abhityabhinaya ।
Bhayat Tratum Datum Phalam Api Cha Vancha Samadhikam
Saranye Lokanam Tava Hi Charanaveva Nipunav ॥ 4 ॥

Haris Tvam Aradhya Pranata-Jana-Saubhagya-Jananim
Pura Nari Bhutva Pura-Ripum Api Ksobham Anayat ।
Smaro’pi Tvam Natva Rati-Nayana-Lehyena Vapusha
Muninam Apyantah Prabhavati Hi Mohaya Mahatam ॥ 5 ॥

Dhanun Paushpam Maurvi Madhu-Kara-Mayi Pancha Visikha
Vasantaha Samanto Malaya-Marud Ayodhana-Rathah ।
Tatha’py Ekah Sarvam Himagiri-Suthe Kam Api Kripaam
Apangat Te Labdhva Jagadidam Anango Vijayate ॥ 6 ॥

Kvanat-Kanchi-Dama Kari-Kalabha-Kumbha-Stana-Nata
Pariksheena Madhye Parinata-Sarachandra-Vadana ।
Dhanur Banan Pasam Srinim Api Dadhana Karatalaii
Purastad Astam Noh Pura-Mathitur Aho-Purushika ॥ 7 ॥

Sudha-Sindhor Madhye Sura-Vitapi-Vati Parivrte
Mani-Dweepe Nipo’pavana-Vathi Chintamani-Grhe ।
Shivaakare Manche Parama-Shiva-Paryanka-Nilayam
Bhajanti Tvam Dhanyah Katichana Chid-Ananda-Laharim ॥ 8 ॥

Mahim Muladhare Kamapi Manipure Huthavaham
Sthitham Svadhistane Hridi Marutamakasam Upari ।
Mano’pi Bhruu-Madhye Sakalamapi Bhittva Kula-Patham
Sahasrare Padme Saha Rahasi Patyaa Viharase ॥ 9 ॥

Sudha-Dhara-Sarais Carana-Yugalanta Vigalitaih
Prapancham Sinchanti Punarapi Ras’amnaya-Mahasah ।
Avapya Svam Bhumim Bhujaga-Nibham Adhyusta-Valayam
Svam Atmanam Krtva Svapishi Kulakunde Kuharini ॥ 10 ॥

Chaturbhih Shri-Kantaih Shiva-Yuvatibhih Panchabhir Api
Prabhinnabhih Sambhor Navabhir Api Mula-Prakrthibhih ।
Chatus-Chatvarimsad Vasu-Dala-Kalasra-Trivalaya-
Tri-Rekhabhih Sardham Tava Sarana-Konah Parinatah ॥ 11 ॥

Tvadiyam Saundaryam Tuhina-Giri-Kanye Tulayitum
Kavindrah Kalpante Katham Api Virinchi-Prabhrutayah ।
Yadaloka’utsukyad Amara-Lalana Yanti Manasa
Tapobhir Dus-Prapam Api Girisa-Sayujya-Padavim ॥ 12 ॥

Naram Varshiyamsam Nayana Virasam Narmasu Jadam,
Thava Panga Loke Pathitha Manudhavanthi Sathasa
Gala Dweni Bhandha Kuch Kalasa Visthrutha Sichaya
Hatath Thrudyath Kanchyho Vigalidha Dhukoola Yuva Thaya ॥ 13 ॥

Ksitau Sat-Panchasad Dvi-Samadhika-Panchasadudake
Hutase Dva-Sastis Chatur-Adhika-Panchasad Anile ।
Divi Dvih-Shatrimsan Manasi Cha Chatuh-Sashtir Iti Ye
Mayukhastesham Athyupari Tava Padambuja Yugam ॥ 14 ॥

Saraj-Jyotsna-Shuddham Sasi-Yuta-Jata-Juta-Makutam
Vara-Traasa-Traana-Sphatika-Ghutika-Pustaka Karaam ।
Sakrn Na Thva Nathva Katham Iva Sathaam Sannidadhate
Madhu-Kshira-Drakhsa-Madhurima-Dhurinah Phanitayah ॥ 15 ॥

Kavindranam Chetah-Kamala-Vana-Baal’atapa-Ruchim
Bhajante Ye Santah Katichid Arunameva Bhavatim ।
Virinchi-Preyasyas Tarunatara Sringara-Lahari-
Gabhirabhi Vagbhir Vidadhati Satam Ranjanamami ॥ 16 ॥

Savitribhir Vacham Chasi-Mani-Sila-Bhanga-Rucibhir
Vasiny’adyabhis Tvam Saha Janani Samchintayati Yah ।
Sa Karta Kavyanam Bhavati Mahatam Bhangi-Rucibhih
Vacobhi Vagdevi-Vadana-Kamal’amoda Madhuraii ॥ 17 ॥

Thanuschayabhi Sthe Tharuna-Tharuni -Srisarinibhi
Divam Sarva-Murvi-Marunimani Magnam Smaranthi Ya
Bhavanthasya Thrasya-Dhwana-Harina Shaleena Nayana
Sahervasya Vasya Kathikathi Na Geervana Ganika ॥ 18 ॥

Mukham Bindun Kruthva Kucha Yuga Mada Sthasya Thadha Dho
Harardha Dhyayedhyo Haramamahishi The Manmathakalam
Sa Sadhya Samkshebham Nayathi Vanitha Inyathiladhu
Thrilokimapyasu Bramayathi Ravindu Sthana Yugam ॥ 19 ॥

Kirantim Angebhyah Kirana-Nikurumba’mrta-Rasam
Hrdi Tvam Adhatte Hima-Kara-Sila Murthimiva Yah ।
Sa Sarpanam Darpam Samayati Sakuntadhipa Iva
Jvara-Plustan Drshtya Sukhayati Sudhadhara-Siraya ॥ 20 ॥

Tatil-Lekha-Thanvim Thapana-Sasi-Vaisvanara-Mayim
Nishannam Shannam Apy Upari Kamalanam Tava Kalaam ।
Maha-Padma Tavyam Mrdita-Mala-Mayena Manasa
Mahantah Pasyanto Dadhati Parama’hlada-Laharim ॥ 21 ॥

Bhavani Tvam Daase Mayi Vitara Drishtim Sakarunam
Iti Sthotum Vanchan Kadhayati Bhavani Tvam Iti Yah ।
Tadaiva Tvam Tasmai Disasi Nija-Sayujya-Padavim
Mukunda-Brahmendra-Sphuta-Makuta-Nirajita-Padam ॥ 22 ॥

Tvaya Hrithva Vamam Vapur Aparitripthena Manasa
Sarir’ardham Sambhor Aparam Api Sankhe Hritham Abhut ।
Yad Ethat Tvadrupam Sakalam Arunabham Trinayanam
Kuchabhyam Anamram Kutila-Sadi-Chuudala-Makutam ॥ 23 ॥

Jagat Suthe Dhata Harir Avati Rudrah Kshapayate
Tiraskurvan Etat Svam Api Vapurisastirayati ।
Sada-Purvah Sarvam Tad Idamanugrhnati Cha Shiva-
Stavajnam Aalambya Kshana-Chalitayor Bhru-Latikayoh ॥ 24 ॥

Trayanam Devanam Thri-Guna-Janitanam Tava Sive
Bhavet Puja Puja Tava Charanayor Ya Virachita ।
Tatha Hi Tvat-Pado’dvahana-Mani-Pithasya Nikate
Sthita Hy’ete Sasvan Mukulita-Karottamsa-Makuta ॥ 25 ॥

Virincih Panchatvam Vrajati Harir Apnoti Virathim
Vinasam Kinaso Bhajati Dhanado Yati Nighanam ।
Vitandri Mahendri Vithathir Api Sammeelita-Drsa
Maha-Samhare Smin Viharati Sati Tvat-Patirasau ॥ 26 ॥

Japo Jalpah Shilpam Sakalam Api Mudra-Virachana
Gatih Pradaksinya-Kramanam Asanady’ahuti-Vidhih ।
Pranamah Samvesah Sukham Akilam Atmarpana-Drsa
Saparya-Paryayas Tava Bhavatu Yan Me Vilasitam ॥ 27 ॥

Sudham Apy Asvadya Pratibhaya-Jaraa-Mrtyu-Harinim
Vipadyante Visve Vidhi-Satamakhadya Divishadah ।
Karalam Yat Ksvelam Kabalitavatah Kaala-Kalana
Na Sambhos Tan-Mulam Tava Janani Tadanka-Mahima ॥ 28 ॥

Kiritam Vairincham Parihara Purah Kaitabha Bhidah
Katore Kotire Skalasi Jahi Jambhari-Makutam ।
Pranamreshwateshu Prasabha Mupayatasya Bhavanam
Bhavasy’abhyutthane Tava Parijanoktir Vijayate ॥ 29 ॥

Sva-Deh’odbhutabhir Ghrnibhir Animadyabhir Abhito
Nishevye Nitye Tvamahamiti Sada Bhavayati Yah ।
Kim-Ascharyam Tasya Tri-Nayana-Samrddhim Trinayato
Maha-Samvartagnir Virchayati Nirajana-Vidhim ॥ 30 ॥

Cautuh-Shashtya Tantraih Sakalam Atisamdhaya Bhuvanam
Sthitas Tat-Tat-Siddhi-Prasava-Para-Tantraih Pasupatih ।
Punas Tvan-Nirbandhad Akhila-Purusarth’aika Ghatana-
Svatantram Te Tantram Khsiti-Talam Avatitaradidam ॥ 31 ॥

Sivah Saktih Kamah Kshitir Atha Ravih Sithakiranah
Smaro Hamsah Sakrastadanu Cha Para-Mara-Harayah ।
Amee Hrllekhabhis Tisrbhir Avasanesu Ghatitha
Bhajante Varnaste Tava Janani Nam’avayavatham ॥ 32 ॥

Smaram Yonim Lakshmim Trithayam Idam Adau Tava Manor
Nidhay’aike Nitye Niravadhi-Maha-Bhoga-Rasikah ।
Bhajanti Tvam Chintamani-Guna-Nibaddh’aksha-Valayah
Sivagnau Juhvantah Surabhi-Ghrta-Dhara’huti-Sataih ॥ 33 ॥

Sariram Twam Sambhoh Sasi-Mihira-Vakshoruha-Yugam
Tav’atmanam Manye Bhagavati Nav’ Atmanam Anagham ।
Atah Seshah Seshityayam Ubhaya-Saadharana Taya
Sthitah Sambandho Vaam Samarasa-Parananda-Parayoh ॥ 34 ॥

Manas Tvam Vyoma Tvam Marud Asi Marut Saarathir Asi
Tvam Aastvam Bhoomis Tvayi Parinathayam Na Hi Param ।
Tvam Eva Svatmanam Parinamayithum Visva-Vapusha
Chidanand’aakaram Shiva-Yuvati-Bhaavena Bibhrushe ॥ 35 ॥

Tavaagna Chakrastham Thapana Shakthi Koti Dhyudhidharam
Param Shambhum Vande Parimilitha -Paarswa Parachitha ।
Yamaradhyan Bhakthya Ravi Sasi Suchinama Vishaye
Niraalokeloke Nivasathi Hi Bhalokha Bhuvane ॥ 36 ॥

Vishuddhou The Shuddha Sphatika Visadham Vyoma Janakam
Shivam Seve Devimapi Siva Samana Vyavasitham ।
Yayo Kaanthya Sasi Kirana Saaroopya Sarane
Vidhoo Thantha Dwarvantha Vilamathi Chakoriva Jagathi ॥ 37 ॥

Samunmeelath Samvithkamala Makarandhaika Rasikam
Bhaje Hamsadwandham Kimapi Mahatham Maanasacharam ।
Yadhalapaa Dhashtadasa Gunitha Vidhyaparinathi
Yadadhathe Doshad Gunamakhila Madhbhaya Paya Eva ॥ 38 ॥

Thava Swadhishtane Huthavahamadhishtaya Niratham
Thameede Sarvatha Janani Mahathim Tham Cha Samayam ।
Yadhaloke Lokan Dhahathi Mahasi Krodha Kalithe
Dhayardhra Ya Drushti Sishiramupacharam Rachayathi ॥ 39 ॥

Thatithwantham Shakthya Thimira Paree Pandhi Sphuranaya
Sphuranna Na Rathnabharana Pareenedwendra Dhanusham ।
Thava Syamam Megham Kamapi Manipooraika Sharanam
Nisheve Varshantham Haramihira Thaptham Thribhuvanam ॥ 40 ॥

Thavadhare Mole Saha Samayaya Lasyaparaya
Navathmanam Manye Navarasa Maha Thandava Natam ।
Ubhabhya Methabhyamudaya Vidhi Muddhisya Dhayaya
Sanadhabyam Jagne Janaka Jananimatha Jagathidam ॥ 41 ॥

Part II Soundarya Lahari

Gathair Manikyatvam Gagana-Manibhih-Sandraghatitham
Kiritam Te Haimam Himagiri-Suthe Kirthayathi Yah ।
Sa Nideyascchaya-Cchurana-Sabalam Chandra-Sakalam
Dhanuh Saunasiram Kim Iti Na Nibadhnati Dhishanam ॥ 42 ॥

Dhunotu Dhvaantam Nas Tulita-Dalit’endivara-Vanam
Ghana-Snigdha-Slakshnam Chikura-Nikurumbham Thava Sive ।
Yadhiyam Saurabhyam Sahajamupalabdhum Sumanaso
Vasanthyasmin Manye Vala-Madhana-Vaati-Vitapinam ॥ 43 ॥

Tanothu Kshemam Nas Tava Vadhana-Saundarya Lahari
Parivaha-Sthrotah-Saraniriva Seemantha-Saranih ।
Vahanti Sinduram Prabala-Kabari-Bhara-Thimira-
Dvisham Brindair Bandi-Krtham Iva Navin’arka Kiranam ॥ 44 ॥

Aralaih Swabhavyadalikalabha-Sasribhiralakaih
Paritham The Vakhtram Parihasati Pankheruha-Ruchim ।
Dara-Smere Yasmin Dasana-Ruchi-Kinjalka-Ruchire
Sugandhau Madhyanti Smara-Dahana-Chaksur-Madhu-Lihah ॥ 45 ॥

Lalatam Lavanya-Dyuthi-Vimalamaabhati Tava Yath
Dvithiyam Tan Manye Makuta-Ghatitham Chandra-Sakalam ।
Viparyasa-Nyasad Ubhayam Api Sambhuya Cha Mithah
Sudhalepa-Syutih Pareenamati Raka-Himakarah ॥ 46 ॥

Bhruvau Bhugne Kinchit Bhuvana-Bhaya-Bhanga-Vyasanini
Tvadhiye Nethrabhyam Madhukara-Ruchibhyam Dhrita-Gunam ।
Dhanur Manye Savye’tara-Kara-Grhitam Rathipateh
Prakoshte Mushtau Ca Sthagayati Nigudha’ntharam Ume ॥ 47 ॥

Ahah Sute Savyam Tava Nayanam Ark’athmakathaya
Triyamam Vamam The Srujati Rajani-Nayakataya ।
Trithiya The Drishtir Dhara-Dhalita-Hemambuja-Ruchih
Samadhatte Sandhyam Divasa-Nisayor Antara-Charim ॥ 48 ॥

Vishala Kalyani Sphuta-Ruchir Ayodhya Kuvalayaih
Kripa-Dhara-Dhara Kimapi Madhur’a Bhogavatika ।
Avanthi Drishtis The Bahu-Nagara-Vistara-Vijaya
Dhruvam Tattan-Nama-Vyavaharana-Yogya Vijayate ॥ 49 ॥

Kavinam Sandharbha-Sthabaka-Makarandh’aika-Rasikam
Kataksha-Vyakshepa-Bhramara-Kalabhau-Karna-Yugalam ।
Amunchantau Drshtva Tava Nava-Ras’asvada Tharalau-
Asuya-Samsargadhalika-Nayanam Kinchid Arunam ॥ 50 ॥

Shive Sringarardhra Tad-Ithara-Jane Kutsana-Paraa
Sarosha Gangayam Girisa-Charite’vismayavathi ।
Har’ahibhyo Bhita Sarasi-Ruha-Saubhagya-Janani
Sakhishu Smera The Mayi Janani Dristih Sakaruna ॥ 51 ॥

Gathe Karnabhyarnam Garutha Iva Pakshmani Dhadhati
Puraam Bhetthus Chitta-Prasama-Rasa-Vidhravana-Phale ।
Ime Nethre Gothra-Dhara-Pathi-Kulottamsa-Kalike
Tav’akarn’akrishta-Smara-Sara-Vilasam Kalayathah ॥ 52 ॥

Vibhaktha-Traivarnyam Vyatikaritha-Lila’njanathaya
Vibhati Tvan-Netra-Trithayam Idam Isana-Dayite ।
Punah Strashtum Devan Druhina-Hari-Rudran Uparatan
Rajah Sattvam Vibhrat Thama Ithi Gunanam Trayam Iva ॥ 53 ॥

Pavithrikarthum Nah Pasupathi-Paradheena-Hridhaye
Daya-Mithrair Nethrair Aruna-Dhavala-Syama Ruchibhih ।
Nadah Sono Ganga Tapana-Tanay’eti Dhruvamamum
Trayanam Tirthanam Upanayasi Sambhedam Anagham ॥ 54 ॥

Nimesh’onmeshabhyam Pralayam Udayam Yaati Jagati
Tave’ty Ahuh Santho Dharani-Dhara-Raajanya-Thanaye ।
Tvad-Unmeshaj Jatham Jagad Idham Asesham Pralyatah
Pari-Trathum Sankhe Parihruta-Nimeshas Tava Drusah ॥ 55 ॥

Tav’aparne Karne-Japa-Nayana-Paisunya-Chakita
Niliyante Thoye Niyatham Animeshah Sapharikah ।
Iyam Cha Srir Baddhasc-Chada-Puta-Kavaiam Kuvalayam
Jahati Pratyupe Nisi Cha Vighatayya Pravisathi ॥ 56 ॥

Drisa Draghiyasya Dhara-Dhalita-Nilotpala-Rucha
Dhaviyamsam Dhinam Snapaya Kripaya Mam Api Sive ।
Anenayam Dhanyo Bhavathi Na Cha The Hanir Iyata
Vane Va Harmye Va Sama-Kara-Nipaatho Himakarah ॥ 57 ॥

Araalam The Paali-Yugalam Aga-Rajanya-Thanaye
Na Kesham Adhatte Kusuma-Shara-Kodhanda Kuthukam ।
Tiraschino Yathra Sravana-Patham Ullanghya Vilasann-
Apaanga-Vyasango Disati Sara-Sandhana-Dhisanam ॥ 58 ॥

Sphurad-Ganddabhoga-Prathiphalitha-Thatanka Yugalam
Chatus-Chakram Manye Thava Mukham Idam Manmatha-Ratham ।
Yam-Aruhya Druhyaty Avani-Ratham Arkendhu-Charanam
Mahaviro Marah Pramatha-Pathaye Sajjitavate ॥ 59 ॥

Sarasvatyah Sukthir Amrutha-Lahari-Kaushala-Harih
Pibanthyah Sarvani Sravana-Chuluk Abhyam Aviralam ।
Chamathkara-Slagha-Chalita-Sirasah Kundala-Gano
Jhanatkarais Taraih Prati-Vachanam Achashta Iva Te ॥ 60 ॥

Asau Naasa-Vamsas Tuhina-Girivamsa-Dhvajapati
Thvadhiyo Nedhiyah Phalatu Phalam Asmakam Uchitam ।
Vahathy Anthar Muktah Sisira-Kara-Nisvasa Galitham
Samruddhya Yat Tasam Bahir Api Cha Mukta-Mani-Dharah ॥ 61 ॥

Prakrithya’rakthayas Thava Sudhati Dantha-Cchada-Ruchaih
Pravakshye Saadrisyam Janayathu Phalam Vidhruma-Latha ।
Na Bimbam Tad-Bimba-Prathiphalana-Raagad Arunitham
Thulam Adhya’rodhum Katham Iva Bhilajjetha Kalaya ॥ 62 ॥

Smitha-Jyothsna-Jalam Thava Vadana-Chandrasya Pibatham
Chakoranam Asid Athi-Rasataya Chanchu-Jadima ।
Athas The Sithamsor Amrtha-Laharim Amla-Ruchayah
Pibanthi Svacchhandam Nisi Nisi Bhrusam Kaanjika-Dhiya ॥ 63 ॥

Avishrantam Pathyur Guna-Gana-Katha’mridana-Japa
Japa-Pushpasc-Chaya Thava Janani Jihva Jayathi Saa ।
Yad-Agrasinayah Sphatika-Drishad-Acchac-Chavi Mayi
Sarasvathya Murthih Parinamati Manikya-Vapusha ॥ 64 ॥

Rane Jithva’daithyan Apahrutha-Sirastraih Kavachibhir
Nivrittais Chandamsa-Tripurahara-Nirmalva-Vimukhaih ।
Visakh’endr’opendraih Sasi-Visadha-Karpura-Sakala
Viliyanthe Maatas Tava Vadana-Tambula-Kabalah ॥ 65 ॥

Vipanchya Gayanthi Vividham Apadhanam Pasupathea
Thvay’arabdhe Vakthum Chalita-Sirasa Sadhuvachane ।
Tadhiyair Madhuryair Apalapitha-Tantri-Kala-Ravam
Nijaam Vinam Vani Nichulayati Cholena Nibhrutham ॥ 66 ॥

Karagrena Sprustam Thuhina-Girina Vatsalathaya
Girisen’odasthama Muhur Adhara-Pan’akulataya ।
Kara-Grahyam Sambhor Mukha-Mukura-Vrintham Giri-Sute
Kadham-Karam Bramas Thava Chubukam Aupamya-Rahitham ॥ 67 ॥

Bhujasleshan Nithyam Pura-Damayituh Kantaka-Vathi
Tava Griva Dhatte Mukha-Kamalanaala-Sriyam Iyam ।
Svatah Swetha Kaalaagaru-Bahula-Jambala-Malina
Mrinali-Lalithyam Vahati Yadadho Hara-Lathika ॥ 68 ॥

Gale Rekhas Thisro Gathi-Gamaka-Gith’aika Nipune
Vivaha-Vyanaddha-Praguna-Guna-Samkhya-Prahibhuvah ।
Virajanthe Nana-Vidha-Madhura-Ragakara-Bhuvam
Thrayanam Gramanam Sthithi-Niyama-Seemana Iva The ॥ 69 ॥

Mrinali-Mridhvinam Thava Bhuja-Lathanam Chatasrinam
Chaturbhih Saundaryam Sarasija-Bhavah Stauthi Vadanaih ।
Nakhebhyah Samtrasyan Prathama-Madhanadandhaka-Ripo
Chaturnam Sirshanam Samam Abhaya-Hasth’arapana-Dhiya ॥ 70 ॥

Nakhanam Uddyotai Nava-Nalina-Ragam Vihasatham
Karanam Te Kantim Kathaya Kathayamah Katham Ume ।
Kayachid Va Samyam Bhajatu Kalaya Hanta Kamalam
Yadi Kridal-Lakshmi-Charana-Tala-Laksha-Rasa-Chanam ॥ 71 ॥

Samam Devi Skanda Dwipa Vadana Peetham Sthanayugam
Thavedham Na Khedham Harathu Sathatham Prasnutha Mukham
Yada Loakakhya Sankha Kulitha Hridayo Hasa Janaka
Swa Kumbhou Herambha Parisrusathi Hasthena Jhhaddithi ॥ 72 ॥

Amuu Theey Vakshoja Vamrutharasa Manikhya Kuthupou
Na Sadhehaspatho Nagapathi Pathake Manasi Na
Pibhanthou Thow Yasma Dhavadhitha Bhadusangha Rasikou
Kumara Vadhyapi Dwiradhavadhana Krouncha Dhalanou ॥ 73 ॥

Bahathyambha Sthamberam Dhanuja Kumbha Prakrithibhi
Samaarabhdham Muktha Mamibhi Ramalam Haara Lathikam
Kuchabhogo Bhimbhadara Ruchibhi Rathna Saabhalitham
Prathapa Vyamishram Puradamayithu Keerthimiva Thee ॥ 74 ॥

Twa Stanyam Manye Dharanidhara Kanye Hridhayatha
Paya Paraabhaara Parivahathi Saaraswathamiva
Dhayavathya Dhattham Dravida Sisu Raaswadhya Thava Yat
Kaveenam Proudana Majani Kamaniya Kavayitha ॥ 75 ॥

Hara Krodha Jwalaavalibhir Avaleedena Vapusha
Gabhire Thee Nabhisarasi Kruthasangho Manasija
Samuthasthou Thasmath Achalathanaye Dhoomalathika
Janastham Janithe Thava Janani Romaavalirithi ॥ 76 ॥

Yadhethath Kalindhi Thanu Thara Ngaa Kruthi Shive
Krushe Mahye Kinchid Janani Thawa Yadbhathi Sudheeyam
Vimardha -Dhanyonyam Kuchakalasayo -Ranthara Gatham
Thanu Bhootham Vyoma Pravishadhiva Nabhim Kuharinim ॥ 77 ॥

Sthiro Gangavartha Sthana Mukula Romaa Vali Latha
Kalaabhalam Kundam Kusuma Sara Thejo Hutha Bhuja
Rathe Leelamgaram Kimapi Thava Nabhir Giri Suthe
Bhila Dwaram Siddhe Rgirisa Nayananam Vijayathe ॥ 78 ॥

Nisargha Ksheenasya Sthana Thata Bharena Klamajusho
Namanmurthe Narree Thilaka Sanakaii -Sthrutayatha Eva
Chiram Thee Madhyasya Thruthitha Thatini Theera Tharuna
Samavasthaa Sthemno Bhavathu Kusalam Sailathanaye ॥ 79 ॥

Kuchou Sadhya Swidhya-Sthata-Ghatitha Koorpasabhidurou
Kasnthou Dhormule Kanaka Kalasabhou Kalayatha
Thava Thrathum Bhangadhalamithi Valagnam Thanubhava
Thridha Naddham Devi Trivali Lavalovallibhiriva ॥ 80 ॥

Guruthvam Vistharam Ksithidharapathi Paravathy Nijaath
Nithambha Dhhachhidhya Twayi Harana Roopena Nidhadhe
Athasthe Vistheerno Guruyamasesham Vasumathim
Nithambha-Praabhara Sthagayathi Lagutwam Nayathi Cha ॥ 81 ॥

Karrendranam Sundan Kanaka Kadhali Kaadapatali
Umabhamurubhyam -Mubhayamapi Nirjithya Bhavathi
Savrithabhyam Pathyu Pranathikatinabham Giri Suthe
Vidhigne Janubhysm Vibhudha Karikumbha Dwayamasi ॥ 82 ॥

Paraa Jenu Rudhram Dwigunasara Garbhoy Girisuthe
Nishanghou Unghe Thee Vishamavishikho Bhada -Maakrutha
Yadagre Drishyanthe Dasa Satra Phalaa Paadayugali
Nakhagrachadhyan Sura Makuta Sanayika Nishitha ॥ 83 ॥

Sruthinam Murdhano Dadhati Thava Yau Sekharathaya
Mama’py Etau Matah Sirasi Dayaya Dhehi Charanau ।
Yayoh Paadhyam Paathah Pasupathi-Jata-Juta-Thatini
Yayor Larksha-Lakshmir Aruna-Hari-Chudamani-Ruchih ॥ 84 ॥

Namo Vakam Broomo Nayana Ramaneeyaya Padayo
Thavasmai Dwandhaya Sphuta Ruchi Rasalaktha Kavathe ।
Asooyathyantham Yadhamihananaaya Spruhyathe
Passonamisana Pramadhavana Kamkhelitharave ॥ 85 ॥

Mrisha Krithva Gothra Skhalana Matha Vailakshya Namitham
Lalate Bhartharam Charana Kamala Thadayathi Thee ।
Chiradantha Salyam Dhahanakritha -Munmilee Thavatha
Thula Koti Kkana Kilikilith -Meesana Ripuna ॥ 86 ॥

Himani-Hanthavyam Hima-Giri-Nivas’aika-Chaturau
Nisayam Nidranam Nisi Charama-Bhaghe Cha Visadau ।
Varam Laksmi-Pathram Sriyam Ati Srijanthau Samayinam
Sarojam Thvad-Padau Janani Jayatas Chitram Iha Kim ॥ 87 ॥

Padham The Kirhtinam Prapadham Apadham Devi Vipadham
Katham Nitham Sadbhih Kutina-Kamati-Karpara-Thulam ।
Katham Vaa Bahubhyam Upayamana-Kaale Purabhida
Yad Adhaya Nyastham Drshadi Daya-Manena Manasa ॥ 88 ॥

Nakhair Naka-Sthrinam Kara-Kamala-Samkocha Sasibhi
Tarunam Dhivyanam Hasata Iva Te Chandi Charanau ।
Phalani Svah-Sthebhyah Kisalaya-Karagrena Dhadhatam
Daridhrebhyo Bhadraam Sriyam Anisam Ahnaya Dhadhatau ॥ 89 ॥

Dhadhane Dinebhyah Sriyam Anisam Asaanusadhrusim
Amandham Saundharya-Prakara-Makarandham Vikirathi ।
Tav’asmin Mandhara-Sthabhaka-Subhage Yatu Charane
Nimajjan Majjivah Karana-Charanah Sat-Charanathaam ॥ 90 ॥

Pada-Nyasa-Kreeda-Parichayam Iv’arabdhu-Manasah
Skhalanthas The Khelam Bhavana-Kala-Hamsa Na Jahati ।
Atas Tesham Siksham Subhaga-Mani-Manjira-Ranitha-
Chchalad Achakshanam Charana-Kamalam Charu-Charite ॥ 91 ॥

Gataas The Mancathvam Druhina-Hari-Rudr’eshavara-Bhrutah
Sivah Svacchac-Chaya-Ghatita-Kapata-Pracchada-Pata ।
Tvadhiyanam Bhasaam Prati-Phalana-Rag’arunathaya
Sariri Srungaro Rasa Iva Dhrisam Dhogdhi Kuthukam ॥ 92 ॥

Araala Kesheshu Prakruthi-Saralaa Manda-Hasithe
Sireeshabha Chite Drushad Upala-Sobha Kucha-Thate ।
Bhrusam Thanvi Madhye Pruthur Urasijh’aroha-Vishaye
Jagat Trathum Sambhor Jayahti Karuna Kaachid Aruna ॥ 93 ॥

Kalankah Kasthuri Rajani-Kara-Bimbham Jalamayam
Kalabhih Karpurair Marakatha-Karandam Nibiditam ।
Athas Thvad-Bhogena Prahti-Dinam Idam Riktha-Kuharam
Vidhir Bhuyo Bhuyo Nibidayathi Nunam Thava Krithe ॥ 94 ॥

Pur’arather Antah-Puram Asi Thathas Thvach-Charanayoh
Saparya-Maryadha Tharala-Karananam Asulabha ।
Thatha Hy’ethe Neetah Sathamukha-Mukhah Siddhim Athulam
Thava Dvar’opantha-Sthithibhir Anim’adyabhir Amarah ॥ 95 ॥

Kalathram Vaidhathram Kathi Kathi Bhajante Na Kavayah
Sriyo Devyah Ko Va Na Bhavati Pathih Kairapi Dhanaih ।
Mahadevam Hithva Thava Sathi Sathinam Acharame
Kuchabhyam Aasangah Kuravaka-Tharor Apyasulabhah ॥ 96 ॥

Giram Aahur Devim Druhina-Gruhinim Agaamavidho
Hareh Pathnim Padhmam Hara-Sahacharim Adhri-Thanayam ।
Thuriya Kapi Thvam Dhuradhigama-Niseema-Mahima
Maha-Maya Visvam Bhramayasi Parabhrahma Mahishi ॥ 97 ॥

Kadha Kaale Mathah Kathaya Kalith’alakthaka-Rasam
Pibheyam Vidyarthi Thava Charana-Nirnejana-Jalam ।
Prakrithya Mukhanam Api Cha Kavitha-Karanathaya
Kadha Dhathe Vani-Mukha-Kamala-Thambula-Rasatham ॥ 98 ॥

Saraswathya Lakshmya Vidhi Hari Sapathno Viharathe
Rathe Pathivrithyam Sidhilayathi Ramyena Vapusha ।
Chiram Jivannehva Kshapathi Pasu Pasa Vyathikara
Paranandabhikhyam Rasayathi Rasam Twadjanavaan ॥ 99 ॥

Pradhipa-Jvalabhir Dhivasa-Kara-Neerajana-Vidhih
Sudha-Suthes Chandropala-Jala-Lavair Arghya-Rachana ।
Svakiyair Ambhobhih Salila-Nidhi-Sauhitya Karanam
Tvadiyabhir Vagbhis Thava Janani Vacham Stutir Iyam ॥ 100 ॥

सौन्दर्य लहरी स्तोत्र

पहला भाग : आनन्दलहरी

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती ॥ ३ ॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
-स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
-मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
-त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२ ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३ ॥

क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४ ॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-
-गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि-
-र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
-र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-
-र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९ ॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
-मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
-स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥

चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
-स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
-र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
-र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
-र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान्दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥

तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥

द्वितीय भाग : सौन्दर्यलहरी

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
-परीवाहः स्रोतःसरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
-द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥

ललाटं लावण्यद्युतिविमलमाभाति तव य-
-द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥

भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥

अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
-वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५० ॥

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-
-न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ ५४ ॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥

अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
-न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८ ॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । [सुख]
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३ ॥

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-
-र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥

विपञ्च्या गायन्ती विविधमपदानं पशुपते-
-स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७ ॥

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन्प्रथममथनादन्धकरिपो-
-श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥

नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२ ॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-
-त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥

यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
-कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८ ॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥

कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
-न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१ ॥

करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
-मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
-नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
-स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥

नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि-
-स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
-ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति ।
तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९० ॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
-च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥

अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३ ॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८ ॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥

Disclaimer : Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी की आस्था को ठेस पहुंचना नहीं चाहता। ऊपर पोस्ट में दिए गए उपाय, रचना और जानकारी को भिन्न – भिन्न लोगों की मान्यता और जानकारियों के अनुसार, और इंटरनेट पर मौजूदा जानकारियों को ध्यान पूर्वक पढ़कर, और शोधन कर लिखा गया है। यहां यह बताना जरूरी है कि Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी भी तरह की मान्यता, जानकारी की पूर्ण रूप से पुष्टि नहीं करता। सौन्दर्य लहरी स्तोत्र के उच्चारण, किसी भी जानकारी या मान्यता को अमल में लाने से पहले संबंधित विशेषज्ञ, ज्योतिष अथवा पंड़ित की सलाह अवश्य लें। सौन्दर्य लहरी स्तोत्र का उच्चारण करना या ना करना आपके विवेक पर निर्भर करता है।

Read More:
Dayamaya Guru Karunamaya
Om Sarveshaam Svastir-Bhavatu
Om Damodarai Vidmahe
Iskcon Tulsi Aarti Lyrics

Related posts

Parmeshwar Stotra | परमेश्वर स्तोत्र | श्री परमेश्‍वरस्तोत्रम्

Bimal Kumar Dash

Sri Venkateswara Stotram | श्री वेंकटेश्वर स्तोत्रम् | श्री वेङ्कटेश स्तोत्र

bbkbbsr24

Raghunath Mangal Stotram | रघुनाथ मंगल स्तोत्र

bbkbbsr24