Shree Maha Ganesha Pancharatnam Lyrics in English – Bhakti Bharat Ki

Shree Maha Ganesha Pancharatnam – Ganesha Pancharatnam Stotram (श्रीगणेश पंचरत्न स्तोत्र) is an extremely Powerful Stotram composed by Sri Adi Sankaracharya. Ganesha Pancharatnam means five jewels and it is recorded as a Stotra in Mudgala Purana. The Mudgala Purana is a Hindu religious text dedicated to the Hindu deity Ganesha.

Shree Maha Ganesha Pancharatnam

Shree Maha Ganesha Pancharatnam

mudā karātta mōdakaṃ sadā vimukti sādhakaṃ
kaḻādharāvataṃsakaṃ vilāsilōka rakṣakam ।
anāyakaika nāyakaṃ vināśitēbha daityakaṃ
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ॥ 1 ॥

natētarāti bhīkaraṃ navōditārka bhāsvaraṃ
namatsurāri nirjaraṃ natādhikāpadudḍharam ।
surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaraṃ
mahēśvaraṃ tamāśrayē parātparaṃ nirantaram ॥ 2 ॥

samasta lōka śaṅkaraṃ nirasta daitya kuñjaraṃ
darētarōdaraṃ varaṃ varēbha vaktramakṣaram ।
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram ॥ 3 ॥

akiñchanārti mārjanaṃ chirantanōkti bhājanaṃ
purāri pūrva nandanaṃ surāri garva charvaṇam ।
prapañcha nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇaṃ
kapōla dānavāraṇaṃ bhajē purāṇa vāraṇam ॥ 4 ॥

nitānta kānti danta kānti manta kānti kātmajam
achintya rūpamanta hīna mantarāya kṛntanam ।
hṛdantarē nirantaraṃ vasantamēva yōgināṃ
tamēkadantamēva taṃ vichintayāmi santatam ॥ 5 ॥

mahāgaṇēśa pañcharatnamādarēṇa yō’nvahaṃ
prajalpati prabhātakē hṛdi smaran gaṇēśvaram ।
arōgatāmadōṣatāṃ susāhitīṃ suputratāṃ
samāhitāyu raṣṭabhūti mabhyupaiti sō’chirāt ॥

Credit the Video: The Art of Living YouTube Channel

श्री गणेश पंचरत्न हिंदी में

मुदाकरात्तमोदकं सदा विमुक्ति साधकं
कलाधरावतंसकं विलासि लोकरक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ १ ॥

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत् सुरारि निर्जरं नताधिका पदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्त लोक शंकरं निरस्तदैत्य कुञ्जरं
दरेतरोदरं वरं वरेभवक्त्र मक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं
पुरारि पूर्व नन्दनं सुरारिगर्व चर्वणम् ।
प्रपञ्चनाश भीषणं धनंजयादि भूषणम्
कपोल दानवारणं भजे पुराण वारणम् ॥ ४ ॥

नितान्त कान्त दन्त कान्ति मन्त कान्त कात्मजं
अचिन्त्य रूप मन्तहीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥

महागणेश पंचरत्नम आदरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥

Credit the Video: S.Aishwarya & S.Saundarya YouTube Channel

Leave a Comment

error: Content BhaktiBharatKi Copy is protected !!