28.1 C
Bhubaneswar
April 25, 2024
Ashtakam

Guru Ashtakam Lyrics in English – Bhakti Bharat Ki

Guru Ashtakam composed by Adi Sankaracharya.

Guru Ashtakam

Guru Ashtakam Lyrics in English

Sareeram Suroopam Thadha Va Kalathram
Yasacharu Chithram Dhanam Meru Thulyam ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 1 ॥

Kalathram Dhanam Puthrapothradhi Sarvam
Gruham Bandhavam Sarvamethadhi Jatham ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 2 ॥

Shadangadhi Vedo Mukhe Sasra Vidhya
Kavithwadhi Gadhyam Supadhyam Karothi ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 3 ॥

Videseshu Manya Swadeseshu Danya
Sadachara Vrutheshu Matho Na Cha Anya ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 4 ॥

Kshma Mandale Bhoopa Bhoopala Vrundai
Sada Sevitham Yasya Padaravindam ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 5 ॥

Yaso Me Gatham Bikshu Dana Prathapa
Jagadwathu Sarvam Kare Yah Prasdath ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 6 ॥

Na Bhoge Na Yoge Na Vaa Vajirajou
Na Kantha Sukhe Naiva Vitheshu Chitham ।
Gurorangri Padme Manaschenna Lagnam
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 7 ॥

Aranye Na Vaa Swasya Gehe Na Karye
Na Dehe Mano Varthathemath Vanarghye ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 8 ॥

Anarghani Rathnani Mukthani Samyak
Samalingitha Kamini Yamineeshu ।
Manaschenna Lagnam Gurorangri Padme
Thatha Kim Thatha Kim Thatha Kim Thatha Kim. ॥ 9 ॥

Phalasruthi:
Guror Ashtakam Ya Padeth Punya Dehi
Yathir Bhoopathir Brahmacharee Cha Gehi
Labeth Vanchithartham Padam Brahma Samgnam
Guruor Uktha VakyeMano Yasya Lagnam

Credit the Video: Rakesh Kumar Spiritual by Rakesh Kumar YouTube Channel

गुरु अष्टकम हिंदी में

शरीरं सुरुपं तथा वा कलत्रं
यशश्चारू चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥

षडंगादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥

क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे सत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥

न भोगे न योगे न वा वाजिराजौ
न कान्तासुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्
समालिंगिता कामिनी यामिनीषु ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ९ ॥

गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥
– श्री शङ्कराचार्य कृतं!

Credit the Video: Sounds of Isha YouTube Channel

Credit the Video: The Art of Living YouTube Channel

Related posts

Lingashtakam | लिङ्गाष्टकम्

bbkbbsr24

Chandrasekhara Ashtakam | श्री चन्द्रशेखराष्टकम्

bbkbbsr24

Shri Shiva Namavali Ashtakam | श्री शिवनामावल्यष्टकम्

bbkbbsr24