Pranamya Shirasa Devam – According to Narada Purana Pranamya Shirasa Devam is also known as the Shri Ganesha Stotram or Sankata Nashanam Ganapati Stotram. This is a solemn prayer to Lord Ganesha that help you remove obstacles from your life and provider of wealth and prosperity. Ganesha is also known as the remover of all obstacles or Vighnaharta. The mantra has the power to channel our inner devotion, dedication, and intention to get out of any difficult situation. It is very calming to the mind during times of nervousness or anxiety
Pranamya Shirasa Devam
॥ Pranamya Shirasa Devam in English ॥
Pranamya Shirasa Devam Gauriputram Vinayakam |
Bhakta Vasam Smare Nityam Aayuh Kamartha Siddhye ||
Prathamam Vakratundam Cha Ekdandatam Dvitiyakam |
Tritiyam Krushnapingaksham Gajvaktram Chaturthakam ||
Lambodarm Panchamam Cha Shashtham Vikatmev Cha |
Saptamam Vighnrajendram Dhumravarnam Tathashtakam ||
Navamam Bhalchandram Cha Dashamam Tu Vinayakam |
Ekadasham Ganpatim Dvadasham Tu Gajananam ||
Dvadashaitani Namani Trisandhyam Yah Pathennarah |
Na Cha Vighnabhayam Tasya Sarvsiddhikaram Prabhoo ||
Vidhyarthi Labhate Vidhyam Dhanarthi Labhate Dhanam |
Putrarthi Labhate Putran Moksharthi Labhate Gatim ||
Japed Ganpatistotram Shadbhirmasaih Fhalam Labhet |
Samvatsaren Siddhim Cha Labhate Natra Sanshayah ||
Ashthabhyo Brahmanebhyshya Likhitva Yaha Samarpayet |
Tasya Vidhya Bhavetsarva Ganeshsya Prasadtah ||
॥ Iti Shri Narad Purane Sankat nashanam Ganesha Stotram Sampurnam ॥
Credit the Video: Times Music Spiritual YouTube Channel
॥ प्रणम्य शिरसा देवं हिंदी मे ॥
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥
Credit the Video: Sadhana Music YouTube Channel
I’m happy I came acorss this blog,you are really a content builder,I will be coming back to read more post from you.
Thanks
hanumanchalisalyrics
Thank you again
Bhakti Bharat Ki