30.1 C
Bhubaneswar
April 28, 2024
Stotram

Dwadasa Jyotirlinga Stotra | द्वादश ज्योतिर्लिंग स्तोत्रम्

Credit the Video: Rakesh Kumar Spiritual YouTube Channel

Dwadasa Jyotirlinga Stotra Lyrics in English – Dwadashi Jyotirlinga Stotra was written by Adi Shankaracharya. It is addressing 12 Jyotirlinga temples of Lord Shiva.

Dwadasa Jyotirlinga Stotra

Sourashtra Dese Visadhethi Ramye,
Jyothirmayam Chandra Kalavathamsam,
Bhakthi Pradhanaya Krupavatheernam,
Tham Soma Nadham Saranam Prapadhye || 1 ||

Sri Shaila Sange Vibhudathi Sange,
Thulathi Thune Api Mudha Vasantham,
Thamarjunam Mallika Poorvamekam,
Namami Samsara Samudhra Sethum || 2 ||

Avanthikayam Vihithavatharam,
Mukthi Pradhanaya Cha Sajjananam,
Akalamruthyo Parirakshanatham,
Vande Maha Kala Maha Suresam || 3 ||

Kavaerika Narmadhayo Pavithre,
Samagame Sajjana Tharanaya,
Sadaiva Mandha Tripure Vasantham,
Onkarameesam Shivameka Meede || 4 ||

Poorvothare Prajjwalika Nidhane,
Sada Vasantham Girija Sametham,
Surasuradhitha Pada Padmam,
Sri Vaidyanatham Tham Aham Namami || 5 ||

Yaamye Sadange Nagare Adhi Ramye,
Vibhooshithangam Vividaischa Bhogai,
Sad Bhakthi Mukthi Prada Meesa Mekam,
Sri Naganatham Saranam Prapadhye || 6 ||

Mahadri Parswe Cha Thate Ramantham,
Sampoojyamanam Sathatham Muneendrai,
Surasurair Yaksha Mahoraghadyai,
Kedarameesam Shivameka Meede || 7 ||

Sahyadri Seershe Vimale Vasantham,
Godavari Theera Pavithra Dese,
Yad Darsanal Pathakamasu Nasam,
Prayathi Tham Traimbaka Meesa Meede || 8 ||

Suthamra Varnee Jala Rasi Yoge,
Nibhadhya Sethum Visikhaira Sankyai,
Sri Ramachandrna Samarpitham Tham,
Ramesamakhyam Niyatham Smarami || 9 ||

Yam Dakini Sakinika Samaje,
Nishevyamanam Pisithasanaischa,
Sadaiva Bheemadhi Pada Prasidham,
Tham Shnkaram Bhaktha Hitham Namami || 10 ||

Sayanda Mananda Vane Vasantham,
Mananda Kandam Hatha Papa Vrundam,
Varanasi Nadha Manadha Nadham,
Sri Viswanadham Saranam Prapadhye || 11 ||

Ilapure Ramya Visalake Asmin,
Samullasantham Cha Jagad Varenyam,
Vande Maha Dhara Thara Swabhavam,
Ghusruneswarakhyam Saranam Prapadhye || 12 ||

Jyothir Maya Dwadasa Linga Kanam,
Shivathmanam Prokthamidham Kramena,
Sthothram Padithwa Manujo Athi Bhakthyo,
Phalam Thadalokye Nijam Bhajescha || 13 ||

द्वादश ज्योतिर्लिंग स्तोत्रम्

लघु स्तोत्रम्

सौराष्ट्रे सोमनाधंच श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालं ॐकारेत्वमामलेश्वरम् ॥
पर्ल्यां वैद्यनाधंच ढाकिन्यां भीम शंकरम् ।
सेतुबंधेतु रामेशं नागेशं दारुकावने ॥
वारणाश्यांतु विश्वेशं त्रयंबकं गौतमीतटे ।
हिमालयेतु केदारं घृष्णेशंतु विशालके ॥

एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ।
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥

संपूर्ण स्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगेऽपि सदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥

अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ 3 ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतं ॐकारमीशं शिवमेकमीडे ॥ 4 ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ 6 ॥

श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥

सानंदमानंदवने वसंतं आनंदकंदं हतपापबृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥

सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ 10 ॥

महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

ଦ୍ଵାଦଶ ଜ୍ୟୋତିର୍ଲିଂଗ ସ୍ତୋତ୍ରମ୍

ଲଘୁ ସ୍ତୋତ୍ରମ୍

ସୌରାଷ୍ଟ୍ରେ ସୋମନାଧଂଚ ଶ୍ରୀଶୈଲେ ମଲ୍ଲିକାର୍ଜୁନମ୍ ।
ଉଜ୍ଜୟିନ୍ୟାଂ ମହାକାଲଂ ଓଂକାରେତ୍ଵମାମଲେଶ୍ଵରମ୍ ॥
ପର୍ଲ୍ୟାଂ ବୈଦ୍ୟନାଧଂଚ ଢାକିନ୍ୟାଂ ଭୀମ ଶଂକରମ୍ ।
ସେତୁବଂଧେତୁ ରାମେଶଂ ନାଗେଶଂ ଦାରୁକାବନେ ॥
ବାରଣାଶ୍ୟାଂତୁ ବିଶ୍ଵେଶଂ ତ୍ରୟଂବକଂ ଗୌତମୀତଟେ ।
ହିମାଲୟେତୁ କେଦାରଂ ଘୃଷ୍ଣେଶଂତୁ ବିଶାଲକେ ॥

ଏତାନି ଜ୍ୟୋତିର୍ଲିଂଗାନି ସାୟଂ ପ୍ରାତଃ ପଠେନ୍ନରଃ ।
ସପ୍ତ ଜନ୍ମ କୃତଂ ପାପଂ ସ୍ମରଣେନ ବିନଶ୍ୟତି ॥

ସଂପୂର୍ଣ ସ୍ତୋତ୍ରମ୍

ସୌରାଷ୍ଟ୍ରଦେଶେ ବିଶଦେଽତିରମ୍ୟେ ଜ୍ୟୋତିର୍ମୟଂ ଚଂଦ୍ରକଳାବତଂସମ୍ ।
ଭକ୍ତପ୍ରଦାନାୟ କୃପାବତୀର୍ଣଂ ତଂ ସୋମନାଥଂ ଶରଣଂ ପ୍ରପଦ୍ୟେ ॥ 1 ॥

ଶ୍ରୀଶୈଲଶୃଂଗେ ବିବିଧପ୍ରସଂଗେ ଶେଷାଦ୍ରିଶୃଂଗେଽପି ସଦା ବସଂତମ୍ ।
ତମର୍ଜୁନଂ ମଲ୍ଲିକପୂର୍ବମେନଂ ନମାମି ସଂସାରସମୁଦ୍ରସେତୁମ୍ ॥ 2 ॥

ଅବଂତିକାୟାଂ ବିହିତାବତାରଂ ମୁକ୍ତିପ୍ରଦାନାୟ ଚ ସଜ୍ଜନାନାମ୍ ।
ଅକାଲମୃତ୍ୟୋଃ ପରିରକ୍ଷଣାର୍ଥଂ ବଂଦେ ମହାକାଲମହାସୁରେଶମ୍ ॥ 3 ॥

କାବେରିକାନର୍ମଦୟୋଃ ପବିତ୍ରେ ସମାଗମେ ସଜ୍ଜନତାରଣାୟ ।
ସଦୈବ ମାଂଧାତୃପୁରେ ବସଂତଂ ଓଂକାରମୀଶଂ ଶିବମେକମୀଡେ ॥ 4 ॥

ପୂର୍ବୋତ୍ତରେ ପ୍ରଜ୍ଵଲିକାନିଧାନେ ସଦା ବସଂ ତଂ ଗିରିଜାସମେତମ୍ ।
ସୁରାସୁରାରାଧିତପାଦପଦ୍ମଂ ଶ୍ରୀବୈଦ୍ୟନାଥଂ ତମହଂ ନମାମି ॥ 5 ॥

ୟଂ ଡାକିନିଶାକିନିକାସମାଜେ ନିଷେବ୍ୟମାଣଂ ପିଶିତାଶନୈଶ୍ଚ ।
ସଦୈବ ଭୀମାଦିପଦପ୍ରସିଦ୍ଧଂ ତଂ ଶଂକରଂ ଭକ୍ତହିତଂ ନମାମି ॥ 6 ॥

ଶ୍ରୀତାମ୍ରପର୍ଣୀଜଲରାଶିୟୋଗେ ନିବଧ୍ୟ ସେତୁଂ ବିଶିଖୈରସଂଖ୍ୟୈଃ ।
ଶ୍ରୀରାମଚଂଦ୍ରେଣ ସମର୍ପିତଂ ତଂ ରାମେଶ୍ଵରାଖ୍ୟଂ ନିୟତଂ ନମାମି ॥ 7 ॥

ୟାମ୍ୟେ ସଦଂଗେ ନଗରେଽତିରମ୍ୟେ ବିଭୂଷିତାଂଗଂ ବିବିଧୈଶ୍ଚ ଭୋଗୈଃ ।
ସଦ୍ଭକ୍ତିମୁକ୍ତିପ୍ରଦମୀଶମେକଂ ଶ୍ରୀନାଗନାଥଂ ଶରଣଂ ପ୍ରପଦ୍ୟେ ॥ 8 ॥

ସାନଂଦମାନଂଦବନେ ବସଂତଂ ଆନଂଦକଂଦଂ ହତପାପବୃଂଦମ୍ ।
ବାରାଣସୀନାଥମନାଥନାଥଂ ଶ୍ରୀବିଶ୍ଵନାଥଂ ଶରଣଂ ପ୍ରପଦ୍ୟେ ॥ 9 ॥

ସହ୍ୟାଦ୍ରିଶୀର୍ଷେ ବିମଲେ ବସଂତଂ ଗୋଦାବରିତୀରପବିତ୍ରଦେଶେ ।
ୟଦ୍ଦର୍ଶନାତ୍ ପାତକଂ ପାଶୁ ନାଶଂ ପ୍ରୟାତି ତଂ ତ୍ର୍ୟଂବକମୀଶମୀଡେ ॥ 10 ॥

ମହାଦ୍ରିପାର୍ଶ୍ଵେ ଚ ତଟେ ରମଂତଂ ସଂପୂଜ୍ୟମାନଂ ସତତଂ ମୁନୀଂଦ୍ରୈଃ ।
ସୁରାସୁରୈର୍ୟକ୍ଷ ମହୋରଗାଢ୍ୟୈଃ କେଦାରମୀଶଂ ଶିବମେକମୀଡେ ॥ 11 ॥

ଇଲାପୁରେ ରମ୍ୟବିଶାଲକେଽସ୍ମିନ୍ ସମୁଲ୍ଲସଂତଂ ଚ ଜଗଦ୍ଵରେଣ୍ୟମ୍ ।
ବଂଦେ ମହୋଦାରତରସ୍ଵଭାବଂ ଘୃଷ୍ଣେଶ୍ଵରାଖ୍ୟଂ ଶରଣଂ ପ୍ରପଦ୍ୟେ ॥ 12 ॥

ଜ୍ୟୋତିର୍ମୟଦ୍ଵାଦଶଲିଂଗକାନାଂ ଶିବାତ୍ମନାଂ ପ୍ରୋକ୍ତମିଦଂ କ୍ରମେଣ ।
ସ୍ତୋତ୍ରଂ ପଠିତ୍ଵା ମନୁଜୋଽତିଭକ୍ତ୍ୟା ଫଲଂ ତଦାଲୋକ୍ୟ ନିଜଂ ଭଜେଚ୍ଚ ॥

Credit the Video: CineCritics by Aishwarya Ranjan Dash YouTube Channel

Credit the Video: ॐ नमः शिवाय by Pujya Rameshbhai Oza YouTube Channel

12 Jyotirlinga Temples:

  1. Somnath Temple in Gujarat
  2. Srisailam Mallikarjuna Swami Temple in Andhra Pradesh
  3. Mahakaleshwar Temple in Madhya Pradesh
  4. Omkareshwar Temple in Madhya Pradesh
  5. Vaidyanath Temple in Jharkhand
  6. Bhimashankar Temple in Maharashtra
  7. Ramanathaswamy Temple in Tamil Nadu
  8. Nageshwar Temple / Aundha Nagnath Temple in Gujarat
  9. Kashi Vishwanath Temple in Uttar Pradesh
  10. Trimbakeshwar / Tryambakeshwar Shiva Temple in Maharashtra
  11. Kedarnath Temple in Uttarakhand
  12. Grishneshwar Temple in Maharashtra

ଦ୍ୱାଦଶ ଜ୍ୟୋତିର୍ଲିଙ୍ଗ

ଜ୍ୟୋତିର୍ଲିଙ୍ଗ ରାଜ୍ୟ ସ୍ଥାନ
ସୋମନାଥ ଗୁଜରାଟ ପ୍ରଭାସ ତୀର୍ଥ
ମଲ୍ଲିକାର୍ଜୁନ ଆନ୍ଧ୍ର ପ୍ରଦେଶ ଶ୍ରୀଶୈଳମ୍ ପର୍ବତ
ମହାକାଳେଶ୍ୱର ମଧ୍ୟ ପ୍ରଦେଶ ଉଜ୍ଜୟିନୀ
ଓଁକାରେଶ୍ୱର ମଧ୍ୟ ପ୍ରଦେଶ ନର୍ମଦା ନଦୀ ମଧ୍ୟସ୍ଥଳରେ ଓଁ ଆକାର ଏକ ଦ୍ୱୀପ
ବୈଦ୍ୟନାଥ ଝାଡ଼ଖଣ୍ଡ ଦେଓଘର ବା ବୈଦ୍ୟନାଥ
ଭୀମାଶଙ୍କର ମହାରାଷ୍ଟ୍ର ପୁଣେର ସହ୍ୟାଦ୍ରି ପର୍ବତ
ରାମେଶ୍ୱର ତାମିଲନାଡୁ ରାମେଶ୍ୱରମ
ନାଗେଶ୍ୱର ଗୁଜରାଟ ଦ୍ୱାରକା ନିକଟସ୍ଥ
କାଶୀ ବିଶ୍ୱନାଥ ଉତ୍ତର ପ୍ରଦେଶ ବାରଣାସୀ
ତ୍ର୍ୟମ୍ବକେଶ୍ୱର ମହାରାଷ୍ଟ୍ର ନାସିକ ନିକଟସ୍ଥ ଗୋଦାବରୀ ନଦୀର ଉତ୍ପତ୍ତି ସ୍ଥଳ
କେଦାରନାଥ ଉତ୍ତରାଖଣ୍ଡ ହିମାଳୟ ପର୍ବତ କୋଳସ୍ଥ
ଘୃଷ୍ଣେଶ୍ୱର ମହାରାଷ୍ଟ୍ର ଅଉରଙ୍ଗାବାଦ, ଦୌଲତାବାଦ, ଏଲୋରା ଗୁମ୍ଫା ନିକଟ

Meaning:

I seek refuge of the Soma Nadha,
Who is in the holy and pretty Sourashtra,
Who is dazzling with light,
Who wears the crescent of the moon,
Who has come there to give,
The gift of devotion and mercy.

I salute him who is the bridge to the ocean of life,
Who is in the company of all gods,
And living in the union of Sri Shaila,
Who resides on the peak of Thula,
And who is called Mallikarjuna,

I salute that Maha Kala,
Who is the lord of all devas,
Who has incarnated in the city of Avanthi,
Forgiving salvation to good people,
And to save people from untimely death.

I meditate only on Shiva,
With the form of the letter Om,
Who lives In the city of Mandhatripura,
Which is in the holy confluence
Of rivers Cauvery and Narmadha,
For helping good people cross,
The Ocean of the misery of life.

I salute that Vaidyanatha,
Whose lotus feet are worshipped,
By all asuras and devas,
And who lives in place of eternal shine,
In the northeast of India,
Along with his consort Parvathi.

I seek refuge of Lord Naganatha,
Who lives in the pretty town
Of Sadanga in the southern part,
Who is well decorated,
Who grants all kinds of pleasures,
And who is the only God who grants,
Devotion and salvation.

I meditate on Shiva who is the Lord of Kedara,
Who takes pleasure in the valley of the great mountain,
Who is always worshipped by great sages,
And also devas, asuras, yakshas and nagas.

I meditate on the lord of Triambaka,
Who lives on the peak of western ghats,
In the holy shores of river Godavari,
And who destroys all sins,
Of his devotees who see him.

I meditate with devotion to the lord of Rama,
Who lives in the confluence of river,
Thamravarnee with the sea,
Where a bridge has been built.
With the help of umpteen arrows,
By the Lord Sri Rama Chandra.

I salute that Lord Sankara
Who is the darling of his devotees,
Who is being worshipped by rakshasas,
In the company of Ghosts called Dakini and Sakini,
And who is well known as “Bheema”.

I seek the protection of the Lord of the universe,
Who lives is happily in the forest of joy,
Who is the basis of all happiness,
Who destroys all accumulated sins,
Who is the lord of the city of Varanasi,
And who is the lord of all who does not have anybody.

I seek the refuge of Ghusraneswara,
Who lives and plays in the pretty city of Ilapura,
Who is the greatest among the universe,
And who is by his nature extremely kind.

This prayer which tells about,
The twelve resplendent lingas,
If read with devotion by men,
Would make them be worshiped by others.

Related posts

Ardhanarishwara Stotram Lyrics in English – Bhakti Bharat Ki

bbkbbsr24

Dakshina Lakshmi Stotram | दक्षिणा लक्ष्मी स्तोत्रम | दक्षिण लक्ष्मी स्तोत्रं

bbkbbsr24

Rin Mochan Mangal Stotra | कर्ज मुक्ति के लिए पढ़े मंगलकारी ऋण मोचन मंगल स्तोत्र

bbkbbsr24