38.1 C
Bhubaneswar
April 26, 2024
Ashtakam

Sri Ram Ashtakam | श्री राम अष्टकम

Credit the Video : Madhvi Madhukar by Madhvi Madhukar YouTube Channel

Sri Ram Ashtakam | श्री राम अष्टकम: दोस्तों नमस्कार, आज हम आप लोगों को इस पोस्ट के माध्यम से श्री राम अष्टकम के बारे में बताएँगे। तो आइये सुमिरन करते हैं श्री राम अष्टकम:

॥ Sri Ram Ashtakam ॥

Shri Ram Ram Ram Ram Ram Ram Ram
Shri Ram Ram Ram Ram Ram Ram Ram

Bhaje Vishesha Sundaram, Samastha Papa Khandanam ।
Swabhaktha Chitha Ranjanam, Sadaiva Rama Madvayam ॥

Jatakalapa Shobhitham, Samastha Papa Nasakam ।
Swabhaktha Bheethi Bhanjanam, Bhajeha Rama Madvayam ॥

Nija Swaroopa Bhodhakam, Krupakaram Bhavapaham ।
Samam Shivam Niranjanam, Bhajeha Rama Madvayam ॥

Saha Prapancha Kalpitham, Hyanamaroopa Vasthavam ।
Nirakruthim Niramayam, Bhajeha Rama Madvayam ॥

Nishprapancha, Nirvikalpa, Nirmalam, Niramayam ।
Chideka Roopa Santhatham, Bhajeha Rama Madvayam ॥

Bhavabdhipotha Roopakam, Hyasesha Deha Kalpitham ।
Gunakaram, Krupakaram, Bhajeha Rama Madvayam ॥

Maha Vakhya Bodhakair Virajamana Vakpadai ।
Parabrahma Vyapakam, Bhajeha Rama Madvayam ॥

Shiva Pradham Sukhapradham, Bhavaschidham Bramapaham ।
Virajamana Desikam, Bhajeha Rama Madvayam ॥

Ramashtakam Padathi Ya Sukaram Supunyam ।
Vyasena Bhashithamidham, Srunuthe Manushya ॥

Vidhyam Sriyam Vipula Soukhyamanantha Keerthim ।
Samprapya Deha Vilaye Labhathe Cha Moksham ॥

॥ Iti Srivyasavirchitam Ramashtakam Sampoornam ॥

श्री राम अष्टकम

श्री रामाष्टकम का पाठ

श्री राम राम राम राम राम राम रामा
श्री राम राम राम राम राम राम रामा

भजे विशेषसुन्दरं समस्तपापखण्डनम् ।
स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ १ ॥

जटाकलापशोभितं समस्तपापनाशकं ।
स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम् ॥ २ ॥

निजस्वरूपबोधकं कृपाकरं भवापहम् ।
समं शिवं निरञ्जनं भजे ह राममद्वयम् ॥ ३ ॥

सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम् ।
निराकृतिं निरामयं भजे ह राममद्वयम् ॥ ४ ॥

निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ।
चिदेकरूपसन्ततं भजे ह राममद्वयम् ॥ ५ ॥

भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् ।
गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ ६ ॥

महावाक्यबोधकैर्विराजमानवाक्पदैः ।
परं ब्रह्मसद्व्यापकं भजे ह राममद्वयम् ॥ ७ ॥

शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् ।
विराजमानदेशिकं भजे ह राममद्वयम् ॥ ८ ॥

रामाष्टकं पठति यस्सुखदं सुपुण्यं ।
व्यासेन भाषितमिदं शृणुते मनुष्यः ॥ ९ ॥

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं ।
संप्राप्य देहविलये लभते च मोक्षम् ॥ १० ॥

॥ इति श्रीव्यासविरचितं रामाष्टकं संपूर्णम् ॥

ରାମାଷ୍ଟକମ୍

ଭଜେ ବିଶେଷସୁନ୍ଦରଂ ସମସ୍ତପାପଖଣ୍ଡନମ୍ ।
ସ୍ଵଭକ୍ତଚିତ୍ତରଞ୍ଜନଂ ସଦୈବ ରାମମଦ୍ଵୟମ୍ ॥ ୧ ॥

ଜଟାକଲାପଶୋଭିତଂ ସମସ୍ତପାପନାଶକମ୍ ।
ସ୍ଵଭକ୍ତଭୀତିଭଙ୍ଜନଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୨ ॥

ନିଜସ୍ଵରୂପବୋଧକଂ କୃପାକରଂ ଭବାପହମ୍ ।
ସମଂ ଶିବଂ ନିରଞ୍ଜନଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୩ ॥

ସହପ୍ରପଞ୍ଚକଲ୍ପିତଂ ହ୍ୟନାମରୂପବାସ୍ତବମ୍ ।
ନିରାକୃତିଂ ନିରାମୟଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୪ ॥

ନିଷ୍ପ୍ରପଞ୍ଚନିର୍ବିକଲ୍ପନିର୍ମଲଂ ନିରାମୟମ୍ ॥

ଚିଦେକରୂପସନ୍ତତଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୫ ॥

ଭବାବ୍ଧିପୋତରୂପକଂ ହ୍ୟଶେଷଦେହକଲ୍ପିତମ୍ ।
ଗୁଣାକରଂ କୃପାକରଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୬ ॥

ମହାବାକ୍ୟବୋଧକୈର୍ବିରାଜମନବାକ୍ପଦୈଃ ।
ପରବ୍ରହ୍ମ ବ୍ୟାପକଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୭ ॥

ଶିବପ୍ରଦଂ ସୁଖପ୍ରଦଂ ଭବଚ୍ଛିଦଂ ଭ୍ରମାପହମ୍ ।
ବିରାଜମାନଦୈଶିକଂ ଭଜେ ହ ରାମମଦ୍ଵୟମ୍ ॥ ୮ ॥

ରାମାଷ୍ଟକଂ ପଠତି ୟଃ ସୁକରଂ ସୁପୁଣ୍ୟଂ
ବ୍ୟାସେନ ଭାଷିତମିଦଂ ଶୃଣୁତେ ମନୁଷ୍ୟଃ ।
ବିଦ୍ୟାଂ ଶ୍ରିୟଂ ବିପୁଲସୌଖ୍ୟମନନ୍ତକୀର୍ତିଂ
ସମ୍ପ୍ରାପ୍ୟ ଦେହବିଲୟେ ଲଭତେ ଚ ମୋକ୍ଷମ୍ ॥ ୯ ॥

॥ ଇତି ଶ୍ରୀବ୍ୟାସବିରଚିତଂ ରାମାଷ୍ଟକଂ ସମ୍ପୂର୍ଣମ୍ ॥

Sri Rama Ashtakam Lyrics in Telugu

రామాష్టకమ్

భజే విశేషసున్దరం సమస్తపాపఖణ్డనమ్ ।
స్వభక్తచిత్తరఞ్జనం సదైవ రామమద్వయమ్ ॥ ౧ ॥

జటాకలాపశోభితం సమస్తపాపనాశకమ్ ।
స్వభక్తభీతిభఙ్జనం భజే హ రామమద్వయమ్ ॥ ౨ ॥

నిజస్వరూపబోధకం కృపాకరం భవాపహమ్ ।
సమం శివం నిరఞ్జనం భజే హ రామమద్వయమ్ ॥ ౩ ॥

సహప్రపఞ్చకల్పితం హ్యనామరూపవాస్తవమ్ ।
నిరాకృతిం నిరామయం భజే హ రామమద్వయమ్ ॥ ౪ ॥

నిష్ప్రపఞ్చనిర్వికల్పనిర్మలం నిరామయమ్ ॥

చిదేకరూపసన్తతం భజే హ రామమద్వయమ్ ॥ ౫ ॥

భవాబ్ధిపోతరూపకం హ్యశేషదేహకల్పితమ్ ।
గుణాకరం కృపాకరం భజే హ రామమద్వయమ్ ॥ ౬ ॥

మహావాక్యబోధకైర్విరాజమనవాక్పదైః ।
పరబ్రహ్మ వ్యాపకం భజే హ రామమద్వయమ్ ॥ ౭ ॥

శివప్రదం సుఖప్రదం భవచ్ఛిదం భ్రమాపహమ్ ।
విరాజమానదైశికం భజే హ రామమద్వయమ్ ॥ ౮ ॥

రామాష్టకం పఠతి యః సుకరం సుపుణ్యం
వ్యాసేన భాషితమిదం శృణుతే మనుష్యః ।
విద్యాం శ్రియం విపులసౌఖ్యమనన్తకీర్తిం
సమ్ప్రాప్య దేహవిలయే లభతే చ మోక్షమ్ ॥ ౯ ॥

॥ ఇతి శ్రీవ్యాసవిరచితం రామాష్టకం సమ్పూర్ణమ్ ॥

Sri Rama Ashtakam Lyrics in Tamil

ராமாஷ்டகம்

ப⁴ஜே விஶேஷஸுந்த³ரம் ஸமஸ்தபாபக²ண்ட³நம் ।
ஸ்வப⁴க்தசித்தரஞ்ஜநம் ஸதை³வ ராமமத்³வயம் ॥ 1 ॥

ஜடாகலாபஶோபி⁴தம் ஸமஸ்தபாபநாஶகம் ।
ஸ்வப⁴க்தபீ⁴திப⁴ங்ஜநம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 2 ॥

நிஜஸ்வரூபபோ³த⁴கம் க்ருʼபாகரம் ப⁴வாபஹம் ।
ஸமம் ஶிவம் நிரஞ்ஜநம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 3 ॥

ஸஹப்ரபஞ்சகல்பிதம் ஹ்யநாமரூபவாஸ்தவம் ।
நிராக்ருʼதிம் நிராமயம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 4 ॥

நிஷ்ப்ரபஞ்சநிர்விகல்பநிர்மலம் நிராமயம் ॥

சிதே³கரூபஸந்ததம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 5 ॥

ப⁴வாப்³தி⁴போதரூபகம் ஹ்யஶேஷதே³ஹகல்பிதம் ।
கு³ணாகரம் க்ருʼபாகரம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 6 ॥

மஹாவாக்யபோ³த⁴கைர்விராஜமநவாக்பதை:³ ।
பரப்³ரஹ்ம வ்யாபகம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 7 ॥

ஶிவப்ரத³ம் ஸுக²ப்ரத³ம் ப⁴வச்சி²த³ம் ப்⁴ரமாபஹம் ।
விராஜமாநதை³ஶிகம் ப⁴ஜே ஹ ராமமத்³வயம் ॥ 8 ॥

ராமாஷ்டகம் பட²தி ய: ஸுகரம் ஸுபுண்யம்
வ்யாஸேந பா⁴ஷிதமித³ம் ஶ்ருʼணுதே மநுஷ்ய: ।
வித்³யாம் ஶ்ரியம் விபுலஸௌக்²யமநந்தகீர்திம்
ஸம்ப்ராப்ய தே³ஹவிலயே லப⁴தே ச மோக்ஷம் ॥ 9 ॥

॥ இதி ஶ்ரீவ்யாஸவிரசிதம் ராமாஷ்டகம் ஸம்பூர்ணம் ॥

Sri Rama Ashtakam Lyrics in Kannada

ರಾಮಾಷ್ಟಕಮ್

ಭಜೇ ವಿಶೇಷಸುನ್ದರಂ ಸಮಸ್ತಪಾಪಖಂಡನಮ್ ।
ಸ್ವಭಕ್ತಚಿತ್ತರಂಜನಂ ಸದೈವ ರಾಮಮದ್ವಯಮ್ ॥ 1 ॥

ಜಟಾಕಲಾಪಶೋಭಿತಂ ಸಮಸ್ತಪಾಪನಾಶಕಮ್ ।
ಸ್ವಭಕ್ತಭೀತಿಭಙ್ಜನಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 2 ॥

ನಿಜಸ್ವರೂಪಬೋಧಕಂ ಕೃಪಾಕರಂ ಭವಾಪಹಮ್ ।
ಸಮಂ ಶಿವಂ ನಿರಂಜನಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 3 ॥

ಸಹಪ್ರಪಂಚಕಲ್ಪಿತಂ ಹ್ಯನಾಮರೂಪವಾಸ್ತವಮ್ ।
ನಿರಾಕೃತಿಂ ನಿರಾಮಯಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 4 ॥

ನಿಷ್ಪ್ರಪಂಚನಿರ್ವಿಕಲ್ಪನಿರ್ಮಲಂ ನಿರಾಮಯಮ್ ॥

ಚಿದೇಕರೂಪಸನ್ತತಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 5 ॥

ಭವಾಬ್ಧಿಪೋತರೂಪಕಂ ಹ್ಯಶೇಷದೇಹಕಲ್ಪಿತಮ್ ।
ಗುಣಾಕರಂ ಕೃಪಾಕರಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 6 ॥

ಮಹಾವಾಕ್ಯಬೋಧಕೈರ್ವಿರಾಜಮನವಾಕ್ಪದೈಃ ।
ಪರಬ್ರಹ್ಮ ವ್ಯಾಪಕಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 7 ॥

ಶಿವಪ್ರದಂ ಸುಖಪ್ರದಂ ಭವಚ್ಛಿದಂ ಭ್ರಮಾಪಹಮ್ ।
ವಿರಾಜಮಾನದೈಶಿಕಂ ಭಜೇ ಹ ರಾಮಮದ್ವಯಮ್ ॥ 8 ॥

ರಾಮಾಷ್ಟಕಂ ಪಠತಿ ಯಃ ಸುಕರಂ ಸುಪುಣ್ಯಂ
ವ್ಯಾಸೇನ ಭಾಷಿತಮಿದಂ ಶೃಣುತೇ ಮನುಷ್ಯಃ ।
ವಿದ್ಯಾಂ ಶ್ರಿಯಂ ವಿಪುಲಸೌಖ್ಯಮನನ್ತಕೀರ್ತಿಂ
ಸಮ್ಪ್ರಾಪ್ಯ ದೇಹವಿಲಯೇ ಲಭತೇ ಚ ಮೋಕ್ಷಮ್ ॥ 9 ॥

॥ ಇತಿ ಶ್ರೀವ್ಯಾಸವಿರಚಿತಂ ರಾಮಾಷ್ಟಕಂ ಸಮ್ಪೂರ್ಣಮ್ ॥

Sri Rama Ashtakam Lyrics in Malayalam

രാമാഷ്ടകം

ഭജേ വിശേഷസുന്ദരം സമസ്തപാപഖണ്ഡനം ।
സ്വഭക്തചിത്തരഞ്ജനം സദൈവ രാമമദ്വയം ॥ 1 ॥

ജടാകലാപശോഭിതം സമസ്തപാപനാശകം ।
സ്വഭക്തഭീതിഭങ്ജനം ഭജേ ഹ രാമമദ്വയം ॥ 2 ॥

നിജസ്വരൂപബോധകം കൃപാകരം ഭവാപഹം ।
സമം ശിവം നിരഞ്ജനം ഭജേ ഹ രാമമദ്വയം ॥ 3 ॥

സഹപ്രപഞ്ചകല്‍പിതം ഹ്യനാമരൂപവാസ്തവം ।
നിരാകൃതിം നിരാമയം ഭജേ ഹ രാമമദ്വയം ॥ 4 ॥

നിഷ്പ്രപഞ്ചനിര്‍വികല്‍പനിര്‍മലം നിരാമയം ॥

ചിദേകരൂപസന്തതം ഭജേ ഹ രാമമദ്വയം ॥ 5 ॥

ഭവാബ്ധിപോതരൂപകം ഹ്യശേഷദേഹകല്‍പിതം ।
ഗുണാകരം കൃപാകരം ഭജേ ഹ രാമമദ്വയം ॥ 6 ॥

മഹാവാക്യബോധകൈര്‍വിരാജമനവാക്പദൈഃ ।
പരബ്രഹ്മ വ്യാപകം ഭജേ ഹ രാമമദ്വയം ॥ 7 ॥

ശിവപ്രദം സുഖപ്രദം ഭവച്ഛിദം ഭ്രമാപഹം ।
വിരാജമാനദൈശികം ഭജേ ഹ രാമമദ്വയം ॥ 8 ॥

രാമാഷ്ടകം പഠതി യഃ സുകരം സുപുണ്യം
വ്യാസേന ഭാഷിതമിദം ശൃണുതേ മനുഷ്യഃ ।
വിദ്യാം ശ്രിയം വിപുലസൌഖ്യമനന്തകീര്‍തിം
സമ്പ്രാപ്യ ദേഹവിലയേ ലഭതേ ച മോക്ഷം ॥ 9 ॥

॥ ഇതി ശ്രീവ്യാസവിരചിതം രാമാഷ്ടകം സമ്പൂര്‍ണം ॥

Sri Rama Ashtakam Lyrics in Gujarati

રામાષ્ટકમ્

ભજે વિશેષસુન્દરં સમસ્તપાપખણ્ડનમ્ ।
સ્વભક્તચિત્તરઞ્જનં સદૈવ રામમદ્વયમ્ ॥ ૧ ॥

જટાકલાપશોભિતં સમસ્તપાપનાશકમ્ ।
સ્વભક્તભીતિભઙ્જનં ભજે હ રામમદ્વયમ્ ॥ ૨ ॥

નિજસ્વરૂપબોધકં કૃપાકરં ભવાપહમ્ ।
સમં શિવં નિરઞ્જનં ભજે હ રામમદ્વયમ્ ॥ ૩ ॥

સહપ્રપઞ્ચકલ્પિતં હ્યનામરૂપવાસ્તવમ્ ।
નિરાકૃતિં નિરામયં ભજે હ રામમદ્વયમ્ ॥ ૪ ॥

નિષ્પ્રપઞ્ચનિર્વિકલ્પનિર્મલં નિરામયમ્ ॥

ચિદેકરૂપસન્તતં ભજે હ રામમદ્વયમ્ ॥ ૫ ॥

ભવાબ્ધિપોતરૂપકં હ્યશેષદેહકલ્પિતમ્ ।
ગુણાકરં કૃપાકરં ભજે હ રામમદ્વયમ્ ॥ ૬ ॥

મહાવાક્યબોધકૈર્વિરાજમનવાક્પદૈઃ ।
પરબ્રહ્મ વ્યાપકં ભજે હ રામમદ્વયમ્ ॥ ૭ ॥

શિવપ્રદં સુખપ્રદં ભવચ્છિદં ભ્રમાપહમ્ ।
વિરાજમાનદૈશિકં ભજે હ રામમદ્વયમ્ ॥ ૮ ॥

રામાષ્ટકં પઠતિ યઃ સુકરં સુપુણ્યં
વ્યાસેન ભાષિતમિદં શૃણુતે મનુષ્યઃ ।
વિદ્યાં શ્રિયં વિપુલસૌખ્યમનન્તકીર્તિં
સમ્પ્રાપ્ય દેહવિલયે લભતે ચ મોક્ષમ્ ॥ ૯ ॥

॥ ઇતિ શ્રીવ્યાસવિરચિતં રામાષ્ટકં સમ્પૂર્ણમ્ ॥

Sri Rama Ashtakam Lyrics in Bengali

রামাষ্টকম্

ভজে বিশেষসুন্দরং সমস্তপাপখণ্ডনম্ ।
স্বভক্তচিত্তরঞ্জনং সদৈব রামমদ্বয়ম্ ॥ ১ ॥

জটাকলাপশোভিতং সমস্তপাপনাশকম্ ।
স্বভক্তভীতিভঙ্জনং ভজে হ রামমদ্বয়ম্ ॥ ২ ॥

নিজস্বরূপবোধকং কৃপাকরং ভবাপহম্ ।
সমং শিবং নিরঞ্জনং ভজে হ রামমদ্বয়ম্ ॥ ৩ ॥

সহপ্রপঞ্চকল্পিতং হ্যনামরূপবাস্তবম্ ।
নিরাকৃতিং নিরাময়ং ভজে হ রামমদ্বয়ম্ ॥ ৪ ॥

নিষ্প্রপঞ্চনির্বিকল্পনির্মলং নিরাময়ম্ ॥

চিদেকরূপসন্ততং ভজে হ রামমদ্বয়ম্ ॥ ৫ ॥

ভবাব্ধিপোতরূপকং হ্যশেষদেহকল্পিতম্ ।
গুণাকরং কৃপাকরং ভজে হ রামমদ্বয়ম্ ॥ ৬ ॥

মহাবাক্যবোধকৈর্বিরাজমনবাক্পদৈঃ ।
পরব্রহ্ম ব্যাপকং ভজে হ রামমদ্বয়ম্ ॥ ৭ ॥

শিবপ্রদং সুখপ্রদং ভবচ্ছিদং ভ্রমাপহম্ ।
বিরাজমানদৈশিকং ভজে হ রামমদ্বয়ম্ ॥ ৮ ॥

রামাষ্টকং পঠতি য়ঃ সুকরং সুপুণ্যং
ব্যাসেন ভাষিতমিদং শৃণুতে মনুষ্যঃ ।
বিদ্যাং শ্রিয়ং বিপুলসৌখ্যমনন্তকীর্তিং
সম্প্রাপ্য দেহবিলয়ে লভতে চ মোক্ষম্ ॥ ৯ ॥

॥ ইতি শ্রীব্যাসবিরচিতং রামাষ্টকং সম্পূর্ণম্ ॥

Credit the Video : AmeyaRecords by YouTube Channel

इसे भी पढ़े : समस्त कष्टों से मुक्ति के लिए ॐ कृष्णाय वासुदेवाय मंत्र

Disclaimer : Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी की आस्था को ठेस पहुंचना नहीं चाहता। ऊपर पोस्ट में दिए गए उपाय, रचना और जानकारी को भिन्न – भिन्न लोगों की मान्यता और जानकारियों के अनुसार, और इंटरनेट पर मौजूदा जानकारियों को ध्यान पूर्वक पढ़कर, और शोधन कर लिखा गया है। यहां यह बताना जरूरी है कि Bhakti Bharat Ki / भक्ति भारत की (https://bhaktibharatki.com/) किसी भी तरह की मान्यता, जानकारी की पूर्ण रूप से पुष्टि नहीं करता। श्री राम अष्टकम के उच्चारण, किसी भी जानकारी या मान्यता को अमल में लाने से पहले संबंधित विशेषज्ञ, ज्योतिष अथवा पंड़ित की सलाह अवश्य लें। श्री राम अष्टकम का उच्चारण करना या ना करना आपके विवेक पर निर्भर करता है।

इसे भी पढ़े : ओम का अर्थ, उत्पत्ति, महत्व, उच्चारण, जप करने का तरीका और चमत्कार

हमारे बारें में : आपको Bhakti Bharat Ki पर हार्दिक अभिनन्दन। दोस्तों नमस्कार, यहाँ पर आपको हर दिन भक्ति का वीडियो और लेख मिलेगी, जो आपके जीवन में अदुतीय बदलाव लाएगी। आप इस चैनल के माध्यम से ईश्वर के उपासना करना (जैसे कि पूजा, प्रार्थना, भजन), भगवान के प्रति भक्ति करना (जैसे कि ध्यान), गुरु के चरणों में शरण लेना (जैसे कि शरणागति), अच्छे काम करना, दूसरों की मदद करना, और अपने स्वभाव को सुधारकर, आत्मा को ऊंचाईयों तक पहुंचाना ए सब सिख सकते हैं। भक्ति भारत की एक आध्यात्मिक वेबसाइट, जिसको देखकर आप अपने मन को शुद्ध करके, अध्यात्मिक उन्नति के साथ, जीवन में शांति, समृद्धि, और संतुष्टि की भावना को प्राप्त कर सकते। आप इन सभी लेख से ईश्वर की दिव्य अनुभूति पा सकते हैं। तो बने रहिये हमारे साथ:

बैकलिंक : यदि आप ब्लॉगर हैं, अपनी वेबसाइट के लिए डू-फॉलों लिंक की तलाश में हैं, तो एक बार संपर्क जरूर करें। हमारा वाट्सएप नंबर हैं 9438098189.

विनम्र निवेदन : यदि कोई त्रुटि हो तो आप हमें यहाँ क्लिक करके E-mail (ई मेल) के माध्यम से भी सम्पर्क कर सकते हैं। धन्यवाद।

सोशल मीडिया : यदि आप भक्ति विषयों के बारे में प्रतिदिन कुछ ना कुछ जानना चाहते हैं, तो आपको Bhakti Bharat Ki संस्था के विभिन्न सोशल मीडिया खातों से जुड़ना चाहिए। इस ज्ञानवर्धक वेबसाइट को अपनें मित्रों के साथ अवश्य शेयर करें। उनके लिंक हैं:

Facebook
Instagram
YouTube

कुछ और महत्वपूर्ण लेख:

Om Damodaraya Vidmahe
Om Sarve Bhavantu Sukhinah
Rog Nashak Bishnu Mantra
Dayamaya Guru Karunamaya
Black Tara Mantra
White Tara Mantra
Yellow Tara Mantra
Hari Sharanam
नित्य स्तुति और प्रार्थना
Raghupati Raghav Raja Ram

Related posts

Madhurashtakam | मधुराष्टकम्

bbkbbsr24

Bhaje Vrajaika Mandanam Lyrics in English – Bhakti Bharat Ki

bbkbbsr24

Shree Giriraj Dharyashtakam Lyrics in English – Bhakti Bharat Ki

bbkbbsr24